A 1111-11 (Maṅgalastotra)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1111/11
Title: [Maṅgalastotra]
Dimensions: 18 x 9.1 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1134
Remarks:

Reel No. A 1111-11

Inventory No. 97915

Title [Maṅgalastotra]

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete; available fols. is 9r–9v

Size 18.0 x 9.1 cm

Binding Hole

Folios 1

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin under the abbreviation nau. ha. and in the lower right-hand margin under the word stau.

Place of Deposit NAK

Accession No. 6/1134

Manuscript Features

Excerpts

Complete transcript

/// kṛtāṃto naiṛtas tathā ||
śaśī marut kvuveraś ca ī.śānaḥ sura (!) ātmabhūḥ || 11 ||

(2) viṣnur (!) haro gaṇapatiḥ kumāro kāmaīśvaraḥ (!) ||
karttā harttā palāyitā (3) rājyaho (!) r[[ā]]jyahārakaḥ || 12 ||

chāyāsutaḥ śyāmalāṃgo dhanaharttā dhana(4)pradaḥ ||
krūrakarma (!) vidhātā ca. sarvakarmāvarodhakaḥ || 13 ||

tuṣṭo ru(5)ṣṭaḥ kāmarūpaḥ kāmado ravinandanaḥ ||
grahapīḍā haraḥ śāṃto nakṣatre(6)śo graheśvaraḥ || 14 ||

sthirāsanaḥ sthiragatir mahākālo mahābalaḥ
(9v1) mahāprabho (!) mahākālaḥ kālātmākālakālakaḥ || 15 ||

ādittyo (2) bhayadātā ca mṛttyur ādittyanandanaḥ ||
śatabhī (!) gṛkṣadayita (!) trayodaśi(3)tithiṣṭayaḥ || 16 ||

tithyātmakas tithigaṇanakṣatragaṇanāyakaḥ ||
(4) yogarāśimuhūrttādipatir dinapatiḥ prabhuḥ || 17 ||

śamīpuṣpapriyaḥ (5) śyāmas trailokyabhayadāyakaḥ ||
nīlavāśā kṛpāsiṃdhur nīlāṃ (6) janacayaṃ (!) chavi (!) || 18 ||

sarvarogaharo deva (!) siddho devagaṇastutaḥ ||    || (fol. 9r1–9v6)

Microfilm Details

Reel No. A 1111/11

Date of Filming 25-06-1986

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 28-02-2005