A 1111-12 Maṅgalastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1111/12
Title: Maṅgalastotra
Dimensions: 24.3 x 10.7 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1813
Acc No.: NAK 6/1228
Remarks:

Reel No. A 1111-12

Inventory No. 97912

Title Maṅgalastotra

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 24.3 x 10.7 cm

Binding Hole

Folios 2

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation || maṃḥ || and in the lower right-hand margin under the word rāmaḥ

Date of Copying SAM (ŚS) 1813

Place of Deposit NAK

Accession No. 6/1228

Manuscript Features

Excerpts

Beginning

śrīgaṇeśo jayati ||

vipra uvāca ||

oṃ maṃgalo bhūmiputraś ca ṛṇaharttā dhanaḥpradaḥ (!) ||
sthirāśato (!) mahā(2)vīrya (!) sarvakarmāvirodhakaḥ || 1 ||

lohito lihitākṣau vaiḥ sāmagānāṃ kṛpākaraḥ ||
dharātmajaḥ kujo bhaumo (3) bhūtido bhūminan⟨danaṃ⟩danaḥ || 2 ||

aṃgārako yamaś caiva sarvarogapahārakaḥ (!) ||
vṛṣṭikarttopaharttā ca sarvakā(4)maphalaḥpradaḥ (!) || 3 || (fol. 1v1–6)

End

devādyā (!) harṣakṛn nityaṃ trailokye na sadārcanaḥ ||
(9) caturvargāśuprāptās (!) te aṃtye mokṣaṃ na śaṃśayaḥ (!) || 19 ||

rakto nuḍuḥ (!) pravālaṃ ca viprāya dakṣiṇāṃ dadau ||
daśā cāṃta(2v1)rdaśātyevā (!) duṣṭavādhādi kā kathā || 20 ||

maṃgalaṃ vidhiviṣṇo pi rudropy anye smasta (!) vaiḥ ||
maṃgalaṃ gāyate nityam e(2)vaṃ dattena maṃgalaḥ || 21 || (fol. 2r8–2v2)

Colophon

iti pāramahaṃsasahitāyāṃ (!) maṃgalastotram ||    || śake 1813 mite caitraśudi bhaumapratipada (!) (3) līkhito (!) yaṃḥ (!) || śubhmḥ (!) || rāmaḥ ||    ||    ||    || (fol. 2v2–3)

Microfilm Details

Reel No. A 1111/12

Date of Filming 25-06-1986

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 01-03-2005