A 1111-13(1) Mahāgaṇapatistotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1111/13
Title: Mahāgaṇapatistotra
Dimensions: 26.7 x 8.8 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/116
Remarks:

Reel No. A 1111-13(1)

Inventory No. 97467

Title Mahāgaṇapatistotra

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 26.7 x 8.8 cm

Binding Hole

Folios 3

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin under the abbreviation gaḥ. sto. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 6/116a

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

śuṇḍādaṇḍavirājoti gajamukho hastaiś cturbhir dharai (!)
vibhra(2)n modakanīrapatraparaśuṃ (dadva)dgadānirmalāṃ ||
vighnānām vinivāraṇaikacaturaḥ siddheś ca (3) buddheḥ pati (!)
so yaṃ me vidadhātu vāṃñchitaphalaṃ (!) rudrātmajas tuṇḍilaḥ || 1 ||

ikṣvākūrū(4)vāca ||

namaskṛtya mahādevaṃ staumi taṃ gaṇanāyakaṃ ||
mahāgaṇapatistotraṃ madbhutaṃ (!) (5) jayavarddhanaṃ || 2 ||
ekadantaṃ dvidaṃtaṃ ca trinetraṃ ca caturbhujam ||
akṣatriśūlahastaṃ ca ra(6)ktanetraṃ varapradaṃ || 3 || (fol. 1v1–6)

End

mayā (2) tvaṃ saṃstuto bhaktyā sevitas tu viśeśataḥ (!) ||
sarvayajñeṣu yatpuṇyaṃ sarvatīrtheṣu yatphalaṃ (3) || 16 ||

tatphalaṃ samavāpnoti stutvā devam vināyakaṃ ||
na ca vighno bhavet tasya na gacche(4)t parābhavaṃ || 17 ||

siddhyanti sarvakāryyāṇi jātau jātismaro bhavet ||
yaḥ idaṃm (!) paṭha(5)te stotraṃ ṣaḍbhir māsair varaṃ labhet || 18 ||

samvatsareṇa siddhiñ ca labhate nātrasaṃśayaḥ (6) || 19 || (fol. 3r1–6)

Colophon

iti śrīskandapurāṇe pratyakṣasiddhiprade śrīmahāgaṇapatistotraṃ samāptaṃ (3v1) śubhaṃ bhūyāt ||    || (fol. 3r6–3v1)

Microfilm Details

Reel No. A 1111/13a

Date of Filming 25-06-1986

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks the text is on exps. 3t–5t

Catalogued by SG

Date 01-03-2005