A 1111-19(1) Mahimnaḥstuti

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1111/19
Title: Mahimnaḥstuti
Dimensions: 23.8 x 12.5 cm x 75 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1917
Acc No.: NAK 6/770
Remarks:

Reel No. A 1111-19(1)

Inventory No. 97735

Title Mahimnaḥstuti and Mahimnaḥstutivyākhyā

Remarks a basic text with Madhusūdana Sarasvatī’s commentary

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 23.8 x 12.5 cm

Binding Hole

Folios 47

Lines per Folio 11–12

Foliation figures on the verso, in the upper left-hand margin under the abbreviation mu. ṭī. and in the lower right-hand margin under the word rāmaḥ

Scribe Jīvanātha Upādhyāya Miśra

Date of Copying ŚS 1782 VS 1917

Place of Deposit NAK

Accession No. 6/770a

Manuscript Features

A blank folio appears between fol. 46v and 47v.

Excerpts

Beginning of the root text

śrītripuraharāya nama ||    ||

mahimnaḥ pāran te paramaviduṣo yadyasadṛśī
stutir brahmādīnā(7)m api tadavasannās tvayi giraḥ ||
athāvācyaḥ sarvaḥ svamatipariṇāmāḥvadhigṛṇan (!)
ma(8)māpy eṣa stotre haranirapavādaḥ parikaraḥ || 1 || (fol. 2v6–8)

Beginning of the commentary

śrīgaṇeśāya namaḥ ||

viśveśvaraṃ guruṃ natvā mahimnākhyastuter ayam ||
pūrvācāryakṛta (!) vykākhyā saṃgraha kri[[yate]] [[ma]]yā || 1 ||

(2) evaṃ kila vyākhyāyate kaścid gaṃdharvarājaḥ kasyacid rājñaḥ pramadavane kuśumāni (!) haran nāsīt || taj jñātvā ca śi(3)vanirmālya laṃghanena mat puṣpacorasyāṃtarddhānādikā sarvāpi śaktir vinaṃkṣyatīty (!) abhiprāyeṇa rājñā śivanirmā(4)lyaṃ (!) pathi nikṣiptaṃ tada (!) pratisaṃdhāya ca gaṃdharvarājas tatra praviśann eva kuṃṭhaśaktir babhūva. tataś ca śivanirmālya laṃgha(5)nenaiva mamaitādṛśaṃ vaikalpaṃ miti (!) praṇidhānena viditvā paramakāruṇikaṃ bhagavaṃtaṃ (!) sarvakāmadaṃ tam eva tuṣṭāva. | (fol. 1v1–5)

End of the root text

vahalarajase viśvotpattau bhavāya namo namaḥ
pravalanamasetat saṃhāre harāya namo namaḥ ||
(6) janasukhakṛte satvodiktau mṛdāya namo namaḥ
pramahasi pade nistraiguṇye śivāya namo namaḥ 30

(45v10) kṛśapariṇaticetaḥ kleśavaśyaṃ kva cedaṃ
kva ca tava gu[[ṇa]]sīmoghn naghinīśaś ca vṛddhiḥ ||
(11) iti cakitam amandīkṛtya māṃ bhakti rādhād
varadacaraṇayos te (vākva)puṣpopahāraṃ || 31 (fol. 45r5–45v11)

End of the commentary text

ṭīkāṃntaraṃ (!) kaścana mandadhī rititaḥ (!)
sāraṃ sa(47r1)muddhṛtya karoti cet tadā
śivasya vighnor dvijago suparvaṇām
asau dviṣadbhāvam api prapadyate || 5 ||

(2) bhūtibhūṣitadehāya dvijarājena rājate ||
ekātmane namo nityaṃ haraye ca. harāya caḥ (!) || 6 ||    || (fol. 46v12–47v2)

Colophon of the root text

Colophon of the commentary

iti paramahaṃsaparivrājakācāryaśrīmadviśveśvarasaraśvatīcaraṇāraviṃdamadhukareṇa (!) madhusūda(4)nasarasvatīsamakhyādhareṇa kenacid viracitā mahihmākhyastutiḥ (!) vyākhyā. samāptā || śubham || (5) śrīśāke 1782 samvat 1917 sālamiti adhika āśvinavadi6 roja7 mā. madhuhīṭi ṭo(6)la śrīṣaridārajñānavān kā ghara. lekhanyā jīvanātha upādhyāyamiśra ||

śrīnārāyaṇāya (7) namaḥ ||    ||
yadakṣarapadabhraṣṭaṃ mātrāhīnaṃ ca yad bhavet ||
tat sarvaṃ (!) kṣamyatāṃ deva prasīda parame(8)||śvaraḥ ||    ||    ||    ||    ||    ||    ||    || (fol. 47v3–8)

Microfilm Details

Reel No. A 1111/19a

Date of Filming 25-06-1986

Exposures 79

Used Copy Kathmandu

Type of Film positive

Remarks the text is on exps. 3t–49t

Catalogued by RK

Date 27-07-2006