A 1111-19(3) Mānasapūjā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1111/19
Title: Mānasapūjā
Dimensions: 23.8 x 12.5 cm x 75 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1917
Acc No.: NAK 6/770
Remarks:

Reel No. A 1111-19(3)

Inventory No. 97737

Title [Śiva]mānasapūjā

Remarks

Author Śaṃkarācārya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 23.8 x 12.5 cm

Binding Hole

Folios 1

Lines per Folio 9

Foliation fures in the upper left-hand and lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 6/770c

Manuscript Features

Excerpts

Complete transcript

ratnaiḥ kalpitam āsanaṃ himajalaiḥ
snānaṃ ca divyāṃbaraṃ
nānāratnavibhūṣitaṃ mṛgamadā-
modāṃkitaṃcaṃdanaṃ ||
jātīcaṃpaka(5)ketakīviracitaṃ
puṣpaṃ ca dhūpaṃ tathā
dīpaṃ deva dayānidhe tava vibho
saṃsiddhyetuvyatāṃ 1 ||

sauvarṇe maṇiratna(6)khaṇḍaracite
pātre ghṛtaṃ pāyasaṃ
bhakṣyaṃ paṃcavidhaṃ payodadhiyutaṃ
raṃbhāphalaṃ pānasaṃ ||
śākānām ayutaṃ mahāruci(7)karaṃ
karpūrakhaṃḍojvalāṃ (!)
tāṃbūlaṃ manasā mayā viracitaṃ
pūjāṃ gṛhāṇa prabho || 2 ||

chatraṃ cāmarayor yugaṃ vyajanakaṃ
(8) cādarśanaṃ nirmalaṃ
vīṇābherimṛdaṃgakāhalakalā
gītaṃ ca nṛtyaṃ tathā ||
śāṣṭāṃgaṃ (!) praṇatiṃ stutiṃ
bahuvidhāṃ (!) sarvaṃ (9) mayā śrīpate
saṃkalpena samarppitaṃ tava vibho
saṃkalpaye tuṣyatāṃ ||    ||

iti śaṃkaracāryaviracitāṃ mānasapūjā samāptā || śubham astu || (fol. 28v4–9)

Microfilm Details

Reel No. A 1111/19c

Date of Filming 25-06-1986

Exposures 79

Used Copy Kathmandu

Type of Film positive

Remarks the text is on exp. 78t

Catalogued by RK

Date 27-07-2006