A 1111-19 Śivamahimnastotra, Śivamahimnastotravyākhyā, Sundarīmahimnastotra, Sundarīmahimnastotraṭīkā and Śivamānasapūjā VS 1917

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1111/19
Title: Mahimnaḥstuti
Dimensions: 23.8 x 12.5 cm x 75 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1917
Acc No.: NAK 6/770
Remarks:


Reel No. A 1111/19

Inventory No. 97735–97737

Title Śivamahimnastotra, Śivamahimnastotravyākhyā, Sundarīmahimnastotra, Sundarīmahimnastotraṭīkā and Śivamānasapūjā

Author Puṣpadanta, Madhusūdanasarasvatī, Durvāsā, Nityānanda and Śaṅkarācārya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.8 x 12.5 cm

Binding Hole(s)

Folios 46 (1st text) + 28 (2nd text) = 74

Lines per Page 5–11

Foliation 1st text: figures on the verso; in the upper left-hand margin under the abbreviation mu. ṭī. also ma. ṭī. and in the lower right-hand margin under the word rāma 2nd text: figures on the verso; in the upper left-hand margin and in the lower right-hand margin

Date of Copying ŚS 1782, VS 1917 (1st text)

Place of Deposit NAK

Accession No. 6/770

Manuscript Features

The MTM contains the following texts:

  • 1. Śivamahimnastotra
  • 2. Śivamahimnastotravyākhyā
  • 3. Sundarīmahimnastotra
  • 4. Sundarīmahimnastotraṭīkā
  • 5. Śivamānasapūjā

After the colophon of the 2nd text is written a separate stotra, Śivamānasapūjā:

ratnaiḥ kalpitam āsanaṃ himajalaiḥ snānaṃ ca divyāṃvaraṃ
nānāratnavibhūṣitaṃ mṛgamadāmodāṃkitaṃ caṃdanaṃ ||
jātīcaṃpakaketakīviracitaṃ puṣpaṃ ca dhūpaṃ tathā
dīpaṃ deva dayānidhe tava vibho saṃsiddhaye tuṣyatāṃ || 1 || …

Excerpts

«Beginning of 1. Śivamahimnastotra»

śrītripuraharāya nama(!) || ||

mahimnaḥ pāraṃ te paramaviduṣo yady asadṛśīs
stutir brahmādīnām api tadavasannās tvayi giraḥ ||
athāvācyaḥ sarvaḥ svamatipariṇāmāʼvadhigṛṇan
mamāpy eṣa stotre haranirapavādaḥ parikaraḥ || 1 || (fol. 3v6–8)


«Beginning of 1. Śivamahimnastotraṭīkā»

śrīgaṇeśāya namaḥ || ||

viśveśvaraṃ guruṃ natvā mahimnākhyastuter ayam ||
pūrvācāryakṛtavyākhyā saṃgraha[[ḥ]] kri[[yate ma]]mayā || 1 ||

evaṃ kila vyākhyāyate kaścid gaṃdharvarājaḥ kasyacid rājñaḥ pramadavane kuśu(!)māni harann āsīt || taj jñātvā ca śivanirmālyalaṃghanena matpuṣpacorasyāṃtarddhānādikā sarvāpi śaktir vinaṃkṣyatīty abhiprāyeṇa rājñā śivanirmālyaṃ pathi nikṣiptaṃ tad apratisaṃdhāya ca gaṃdharvarājas tatra praviśann eva kuṃṭhaśaktir babhūva tataś ca śivanirmālyalaṃghanenaiva mamaitādṛśavaikalyam iti praṇidhānena viditvā paramakāruṇikaṃ bhagavaṃtaṃ sarvakāmadaṃ tad eva tuṣṭāva | (fol. 1v1–5)


«End of 1. Śivamahimnastotra»

kṛśapariṇaticetaḥ kleśavaśyaṃ kva cedaṃ
kva ca tava guṇasīmolla[ṁ]ghinī śaśvad ṛddhiḥ ||
iti cakitam amandīkṛtya māṃ bhaktir ādhād
varada caraṇayos te vākyapuṣpopahāraṃ || 31 (fol. 45v10–11)


«Beginning of 2. Sundarīmahimnastotra»

śrīmātas tripure parātparatare devi trilokīmahā-
sauṃdaryyārṇavamaṃthanodbhavasudhāprācuryyavarṇojvalaṃ ||
udyadbhānusahasranūtanajapāpuṣpaprathaṃ te vapuḥ
svānte me sphu[[ra]]tu trilokanilayaṃ jyotirmayaṃ vāṅmayam || 1 || (fol. 2r6–7)


«Beginning of 2. Sundarīmahimnastotraṭīkā»

śrīgaṇeśāya namaḥ ||

śrīśrīvidyānandanāthāṃghriyugmaṃ
smṛtvā †svāṃna†dhvāntabhānuprabhāvaṃ ||
sarvotkṛṣṭaṃ krodhabhaṭṭārakoktaṃ
stotraṃ śrīmatsundarīśrīmahimnaḥ | 1 ||

pūrvaṃ kaiścid vyā⟪vṛ⟫[[kṛ]]taṃ neti bhīto
gūḍhārthatvāʼkalpabuddhis tathāpi ||
śiṣṭair iṣṭair īhīto ʼhaṃ gurūktyā
nityānaṃdaḥ sāraṃ te vyākaromi || 2 || (fol. 1v1–2)


«End of 2. Sundarīmahimnastotra»

durvāsasā viditatattvamunīśvareṇa
vidyākalāyuvatimanmathamūrttinaitat ||
stotraṃ vidhāya ruciraṃ tripurāṃbikāyā
vedāgamoktapaṭalair viditaikamūrtte || 55 ||

sadasadanugrahanigraha-
gṛhītamunivigraho bhagavān ||
sarvāsām upaniṣādāṃ
durvāsā japati deśikaḥ prathamaḥ || 56 || || || (fol. 28r5–7)


«End of 2. Sundarīmahimnastotraṭīkā»

sannāmasatāṃ cānugrahanigrahārthaṃ gṛhīto munivigraho yena bhagavān mahānubhāvaḥ sarvāsāṃ caturvedoktānāṃ upaniṣat[[ta]]ttvanirūpakāṇāṃ jayati sarvotkarṣeṇa viharati deśikaḥ prathamaḥ ādyaḥ ācāryyaḥ || 56 || (fol. 28r9–10)


«Colophon of 1. Śivamahimnastotraṭīkā»

iti paramahaṃsaparivrājakācāryaśrīmadviśveśvarasaraś(!)vatīcaraṇāraviṃdamadhukareṇamadhusūdanasarasvatīsamākhyādhareṇa kenacid viracitā mahimnākhyastutiḥ(!)vyākhyā samāptā || śubham || śrīśāke 1782 samvat 1917 sālamiti adhika āśvinavadi 6 roja 7 mā madhuhiṭitola śrīṣaridārajñānavānkā ghara lekhanyā jīvanātha upādhyāya miśra || śrīnārāyaṇāya namaḥ || ||

yad akṣarapadabhraṣṭaṃ mātrāhīnaṃ ca yad bhavet ||
tat sarvaṃ kṣamyatāṃ deva prasīda parameśvaraḥ(!) || || || || || || || || (fol. 47v3–8)


«Colophon of 2. Sundarīmahimnastotraṭīkā»

iti tripuraṃ śrīmahimnaṃ gurūktyā
mayā vyākṛtaṃ prītaye siddhaye ca ||
satāṃ sādhakānāṃ suvidhaiḥ(!) sudhīraiś
ciraṃ lokanīyaṃ hṛdādiniścayena || 1 || || || || || || ||

|| || iti durvāsāviracitaṃ śrīsuṃdarīmahimnaṭi(!)kā samāptaṃ(!) saṃpūrṇam || || (fol. 28v1–3)

Microfilm Details

Reel No. A 1111/19

Date of Filming 25-06-1986

Exposures 79

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 11-01-2012