A 1111-21(1) Mṛtyuñjayastotra (1)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1111/21
Title: Mṛtyuñjayastotra
Dimensions: 14.2 x 6 cm x 17 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: NS 825
Acc No.: NAK 6/936
Remarks:

Reel No. A 1111-21(1)

Inventory No. 98258

Title Mṛtyuñjayastotra

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Tyāsaphu (leporello)

State complete

Size 14.2 x 6 cm

Binding Hole

Folios

Lines per Folio

Foliation none

Place of Deposit NAK

Accession No. 6/936a

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya nama (!) ||

athamṛtyuñjayastotram ||

oṃ namo mṛtyuñja(2)yāya ||

nandikeśvaravāca (!) ||

kailāsasyottare śṛṅge suddhaspha(3)ṭikasannibhe (!) ||
tamoguṇavihine tuṃ (!) jarāmṛtyuvivarjite (4) || 1 ||

sarvārthasaṃpadādhāre sarvagyānakṛtālaye (!) ||
kṛtāñja(5)lipuṭo brahmā dhyānāsinaṃ sadāśivam || 2 ||

prapaccha praṇa(6)to bhūtvā jānubhyām avanigataḥ ||
sarvārthasampadādhāra (!) bra(4t1)hmalokapitāmaha || 3 ||

brahmavāca (!) ||

kenopāyana (!) deveśa ci(2)rāyu (!) lomaśo ʼbhavat ||
tan me brahi (!) maheśāna (!) lokānāṃ hitakā(3)myayā || 4 || (fol. exp. 1b1–2t3)

End

mṛtyu na jāyate tasya (3) rogān muñcati [ni]ścitam ||
pañcamyāṃ vā daśamyāṃ vā paurṇamā(4)syām athāpi vā || 38 ||

śatam āvartayed yas tu śatavarṣa (!) sa jīvati (5) ||
tejasvībalasammanno labhate śriyam uttamām (!) || 39 ||

tri(6)vidha (!) nāśayet pāpaṃ manovākkāyasaṃbhavan ||
abhicārāṇi (7) karmāni karmāṇy ātha (!) varṇāni ca
kṣīyante nātra sdveho (!) du(8)khasvanaś (!) ca vinaśyati || 40 ||

īdaṃ (!) rahasyaṃ paramaṃ devadevasya (9) śūlina (!) ||
susvapnanāsanaṃ (!) puṇyaṃ sarvavighnavināsanam || 41 || (fol. exp. 8t2–9)

Colophon

īti (!) śrīśivasaṃvādai (!) śrīmṛtyuñjayastotraṃ sampūrṇam ||    ||    || (fol. exp. 8b10)

Microfilm Details

Reel No. A 1111/21a

Date of Filming 25-06-1986

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks the text is on exps. 3b–8b

Catalogued by RK

Date 28-07-2006