A 1111-23(5) Phalastuti

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1111/23
Title: Phalastuti
Dimensions: 18.8 x 8.2 cm x 22 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: NS 922
Acc No.: NAK 6/1995
Remarks:

Reel No. A 1111-23(5)

Inventory No. 98071

Title Phalastuti

Remarks some portion of Durgāsaptaśatī

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material thyāsaphu (leporello)

State complete

Size 18.8 x 8.2 cm

Binding Hole

Folios

Lines per Folio 6

Foliation none

Scribe Gaṅgārāma

Date of Copying SAM (NS) 927

Place of Deposit NAK

Accession No. 6/1995e

Manuscript Features

On the exp. 23 is written:

madhukaiṭabhavadhaḥ || 1 ||
mahiṣāsurasainyavadhaḥ || 2 ||
mahisāsuravadhaḥ || 3 ||

sakalādhyātmayoga || 16 ||    ||
iti śivagītālakṣaṇaṃ ||    ||
śubham astu ||    ||

Excerpts

Complete transcript

devy uvāca ||

ebhiḥ sta(4)vaiś ca māṃ nityaṃ, stoṣyate yaḥ samāhitaḥ ||
tasyāhaṃ sa(5)kalāṃ vādhāṃ, śamayiṣyāmy asaṃśayaḥ || 1 ||

yuṣmābhiḥ (6) stutayo ⟪ścā⟫ yāś ca, yā ca brahmarṣibhiḥ kṛ⟨|⟩tā ||
brahmaṇā (22b1) ca kṛtā (!) yā (!) tu, prayachati (!) śubhāṃ matiṃ || 2 ||    ||

iti mārkka(2)ṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye catuḥstu(3)tīnāṃ (!) phalastutiḥ ||    ||

aṣṭottaraśataṃ ślokaṃ, caṇḍīsā(4)ram anuttamaṃ ||
gaṃgārāmeṇa racitaṃ, sarvvasaṃkaṣṭanāśanaṃ ||

(5) iti śrī[[durggācaraṇārādhaka]]⟨gaṃ⟩gaṃgārāmaviracitaṃ caṇḍīsāraṃ saṃpū(6)rṇaṃ ||    || samvat 927 kālguṇakṛṣṇe tṛtīyāyāṃ [[likhitaṃ]] ||    || (fol. exp. 22t3–22b6)

Microfilm Details

Reel No. A 1111/23e

Date of Filming 25-06-1986

Exposures 25

Used Copy Kathmandu

Type of Film positive

Remarks the text is on exps. 22t–22b

Catalogued by RK

Date 01-08-2006