A 1111-35 Vagalāmukhīkavaca

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1111/35
Title: Vagalāmukhīkavaca
Dimensions: 23.8 x 11.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1160
Remarks:


Reel No. A 1111-35

Inventory No. 104772

Title Vagalāmukhīkavaca

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 23.8 x 11.5 cm

Binding Hole

Folios 2

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation va. lā. ka. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 6/1160

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīkārtikeya uvāca ||

himācalasutā gaurī kailāsotha (!) śiloccaye ||
apṛcha(2)ṅ (!) giriśaṃ (!) devaṃ sādhakānugṛhechayā (!) || 1 ||

śrīpārvaty uvāca ||

deva deva mahādeva bhaktānugrahakāraka ||
śṛ(3)ṇu vijñāpyate caikaṃ śrutvā samyak ni[[ve]]daya || 2 ||

viśuddhā (!) kaulikā lokā yetat (!) karmaparāyaṇā (!) ||
te(4)ṣāṃ niṃdākarā loke bahavaḥ kila dūrjjanāḥ || 3 || (fol. 1v1–4)

End

ity eta(5)t kavacaṃ divyaṃ dharmmakāmārthasādhanaṃ ||
gopanīyaṃ prayatnena [[na]] kasmaicit prakāśitaṃ || 20 ||

yaḥ sakṛ(6)t śṛṇuyād etat kavacaṃ yan mayoditaṃ ||
sa sarvān labhate kāmān nātra kāryyā vicāraṇā (7) || 21 ||

aputro labhate putrān mūrkho vidyām avāpnuyāt ||
sakṛd yas tu paṭhed etat kavacaṃ bhairavodi(8)taṃ || 22 ||

tasyāśu śatravo yānti yamasya bhavanaṃ śive || 23 ||    || (fol. 2v4–8)

Colophon

iti śrījayadrathayā(9)male vagalāmukhīkavacaṃ sampūrṇam ||    || śubham || (fol. 2v8–9)

Microfilm Details

Reel No. A 1111/35

Date of Filming 25-06-1986

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RK

Date 07-08-2006