A 1111-41(1) Viparītadevīmāhātmya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1111/41
Title: Viparītadevīmāhātmya
Dimensions: 30.6 x 13.9 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/226
Remarks:

Reel No. A 1111-41

MTM Inventory No. 105990

Title [Devīsūktasahitasanyāsaviparītadurgāsaptaśatī]

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 30.6 x 13.9 cm

Binding Hole

Folios 27

Lines per Folio 11

Foliation figures in the lower right-hand margin under the abbreviation vi. caṃ. of the verso

Place of Deposit NAK

Accession No. 6/226a

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

śrīcaṇḍikāyai namaḥ ||    ||

atha saṃkalpaḥ ||    ||

mama amukakāryyasiddhyarthaṃ ajyāra(2)bhya yathākālaparyyantaṃ ājāvṛtti (!) anuloma (!) japitvā dvitīyāvṛtti (!) viparītakrameṇa japitvā punaḥ anu(3)lomena japitvā evaṃ krameṇa saptasatīstotrāvṛttitrayapāṭham (!) ahaṃ kariṣye ||    || … (fol. 1v1–3)

atha pāṭha. (!) ||

oṃ sāvarṇir bhavitā manuḥ || 1 ||

evaṃ devyā varaṃ labdhvī (!) surathaḥ kṣatriyarṣabhaḥ ||
sūryyāj janmasamāsādya sāvarṇi (2) bhavitā manuḥ || 2 ||

iti datvā tayor devī yathābhilaṣitaṃ varaṃ ||
babhūvāṃtarhitā sadyo bhaktyā tābhyān (!) abhiṣṭhutā || 3 || (fol. 2v1–2)

End

svārociṣe ntare pūrva (!) caitravaṃśasamudbhavaḥ ||
suratho nāma rājābhut samaste kṣitimaṃḍa(10)le || 99 ||

mahāmāyānubhāvena yathā manvantarādhipaḥ ||
sa babhūva mahābhāgaḥ sāvarṇis tanayo rave (!) || 100 ||

(11) sāvarṇi (!) sūryyatanayoḥ (!) yo manuḥ kathyate ṣtamaḥ ||
niśāmaya tadutpatyaṃ. (!) vistarād gadato mama || 101 ||

mārka(27v1)ṇḍeya uvāca || 102 || (fol. 27r9–27v1)

Colophon

iti mārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye viparītapāṭhe madhukaiṭabha(2)vadho nāma trayodaśo dhyāyaḥ || 13 || (fol. 27v1–2)

Microfilm Details

Reel No. A 1111/41a

Date of Filming 26-06-1986

Exposures 32

Used Copy Kathmandu

Type of Film positive

Remarks the text is on exps. 3t–30t, two exposures of fols. 27v–1r (exp. 30b)

Catalogued by RK

Date 11-08-2006