A 1111-7 Bhīmasenakavaca

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1111/7
Title: Bhīmasenakavaca
Dimensions: 16.5 x 7.6 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1413
Remarks:


Reel No. A 1111-7 Inventory No. 91706

Title Bhīmasenakavaca

Remarks ascribed to the Uḍḍāmaratantra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 16.5 x 7.6 cm

Folios 3

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhīma. and in the lower-right hand margin under the word rāma

Place of Deposit NAK

Accession No. 6/1413

Manuscript Features

śrībhīmasenakavacapatrā 3

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

oṁ bhīmabhairavāya namaḥ ||     ||

śrī i(!)śvara uvāca ||     ||

idaṃ tu kavacaṃ divyaṃ bhairavasya mayā kṛtaṃ ||

pravakṣyāmī(!) tatva(!) samyag guhyā[d] guhyataraṃ śubhaṃ || 1 ||

oṃ asya śrībhīmarājakavacastotramaṃtrasya sadāśiva-ṛṣir anuṣṭp chaṃda[ḥ] śrībhīmeśvaravāyurājo devatā mama⟨ḥ⟩ samastakāmanāsiddhyarthe pāṭhe viniyogaḥ ||     || (fol. 3r1–5)

End

vāyavye sarvabhūtastham īśānaṃ cāṣṭasiddhidaṃ ||

⟨u⟩ūrddhvaṃ khecariṇaṃ nyasya pātāle rudrarūpiṇaṃ || 12 ||

evaṃ kavacavidhiṃ kṛtvā †yathāvandananaṃtaraṃ† ||

evaṃ dhyātvā tu saṃtuṣṭaṃ japet kāmā⟨ṃ⟩n avāpnuyāt || 13 ||

sādhaka[ḥ] sarvalokeṣu satyaṃ satyaṃ na saṃśayaḥ ||    || (fol. 3r2–5)

Colophon

ī(!)ti śrī-u[ḍ]ḍāmaresvarataṃtre umāmahesvarasaṃvāde śrībhīmasenakavacaṃ samāptaṃ śubhaṃ (fol. 3r6)

Microfilm Details

Reel No. A 1111/7

Date of Filming 25-06-1986

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 22-10-2008

Bibliography