A 1111-8 Bhujaṅgaprayāta(nīti)stotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1111/8
Title: Bhujaṅgaprayāta(nīti)stotra
Dimensions: 17.5 x 7.7 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/378
Remarks:

Reel No. A 1111-8

Inventory No. 91787

Title Bhujaṃgaprayāta

Remarks In the Preliminary Title List the title is given as Bhujaṅgaprayāta(nῑti)stotra

Author Harivaṃśa

Subject Nīti (In the Preliminary Title List the subject is given as Stotra).

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 17.5 x 7.7 cm

Binding Hole

Folios 3

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin under the abbreviation śṛī. bhu. and in lower right-hand margin under the abbreviation jaṃga

Place of Deposit NAK

Accession No. 6/378

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

sabhāyāḥ kavir bhūmipālasya nītiḥ
suputraḥ kulānāṃ satāṃ satyavāṇī
śṛutir brāhmaṇānāṃ trapā kāmiṇīnāṃ
yaśaḥ sarvalokasya sadbhūṣaṇaṃ syāt 1

vṛthā mandiraṃ sundarī nāsti yeṣāṃ
vṛthā jīvanaṃ sādhubhir ninditānāṃ
vṛthā sevanaṃ nirvivekasya rājño
vṛthā sanmanohāriṇī yā na vidyā 2

niśā kiṃ niśānāthahīnā saraḥ kiṃ
sarojair vihīnaṃ gṛhī kiṃ daridraḥ
mahī kiṃ mahīnāthahīnā kaviḥ kiṃ
kavīnāṃ manohāṛipadyair vihīnaḥ 3 (fol. 1v1–5)

End

na śīlāt paraṃ bhūṣaṇaṃ dharmato nyat
sumitraṃ na pāpāt paraṃ naiva śatruḥ
na ca śrīmahādevato nyaḥ śaraṇyo
navairāto (‥‥‥) vidyate bhāgyam anyat 20

nirmalā kavitā kāṃtā harivaṃśadvijanmanā
nītibuddhipradā kaṃṭhe vidagdhānāṃ †laghiṣyati†21 (fol. 3v4–6)

Colophon

iti śrīharivaṃśaviracite bhujaṃgaprayātaṃ śubham PMSS (fol. 3v7)

Microfilm Details

Reel No. A 1111/8

Date of Filming 25-06-1986

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 22-10-2008