A 1112-10 Viṣṇusahasranāmastotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1112/10
Title: Viṣṇusahasranāmastotra
Dimensions: 23.9 x 9.9 cm x 10 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1889
Acc No.: NAK 6/1125
Remarks:


Reel No. A 1112-10 Inventory No. 106374

Title Viṣṇusahasranāmastotra

Remarks ascribed to Anuśāsanaparvan of the Mahābhārata

Author attributed to Vyāsa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 23.9 x 9.9 cm

Folios 10

Lines per Folio 7–8

Foliation figures in the upper left-hand margin under the abbreviation viḥ. saḥ. and in the lower right-hand margin under the word śrīḥ on the verso

Scribe Premacandra ?

Date of Copying SAM 1889

Place of Deposit NAK

Accession No. 6/1125

Manuscript Features

|| viṣṇusahsranāṃtotraṃm(!) ||

The text contains many scribal errors; it is written in corrupt Sanskrit.

According to the colophon, the text is ascribed to the Śaṃtiparvan, but actually it is ascribed to the 135th adhyāya of Anuśāsanaparvan of the Mahābhārata (POONA EDITION).

Excerpts

Beginning

svasti śrīgaṇeśāya nama(!) ||     ||

oṃ namo bhagavate purāṇapuruṣottamāya ||     ||

vaiśaṃpāyanar uvāca ||

śrutvā dharmān aśeṣeṇa pāvanāni ca sarvaśa(!) ||

yudhiṣṭhira(!) sā(!)ṃtanavaṃ punar evābhyabhāsata || 1 ||

yudhiṣṭhira uvāca ||

kim ekaṃ daivataṃ loke kiṃ vā py ekaṃ parāyaṇaṃ ||

stuvamtaḥ kaṃ kam arcata(!)ḥ prāpnuyur mānavāḥ śubhaṃ || 2 ||

ko dharma(!) sarvadharmāṇāṃ bhavata(!) paramo mata(!) ||

kiṃ japan mucyate jantur janmasaṃsārabaṃdhanāt || 3 ||

bhīṣma uvāca ||

jagatprarbhu(!) devadevam anaṃtapuroṣottamaṃ ||

stuvaṃn(!) nāmasahasreṇa puruṣa(!) satatotthita(!) || 4 ||

tam eva cārcayan nityaṃ bhaktyā puruṣam avyayam ||

dhyāya(!) stuvaṃ namasyaṃś ca yajamānaś cam(!) eva ca || 5 || (fol. 1v1–7)

End

yogo jñānaṃ tathā sāṃkhyaṃ vidyā(!) śilpādi karma ca ||

vedā(!) śāstrāṇi vijñānam etat sarvaṃ janārdanāt || 140 ||

eko viṣṇu(!) mahadbhūtaṃ pṛthad(!)bhūtāny anekaśa(!) ||

trīllo(!)kān(!) vyāpya bhūtātmā bhukte(!) viśvabhug avyaya(!) || 141 ||

ī(!)maṃ stavaṃ bhagavato viṣṇor vyāsena kīrttitam ||

paṭhed ya ī(!)kṣet puruṣaḥ śreyaḥ prāptuṃ sukhāni ca || 142 ||

viśveśvaram a(jaṃ) devaṃ jagata(!) prabhavātha(!)yam ||

bhajaṃti puṣkarākṣaṃ na te yānti parābhavam || 143 ||     || (fol. 10v2–6)

Colophon

ī(!)ti śrīmahābhārate satasa(!)haśrāṃ(!) saṃhitāyāṃ śāṃtiparvaṇi viṣṇor nāmasahasraṃ saṃpūrṇamḥ(!) śubhm(!) ||     ||

samvat 1889 sālamiti bhādraśudi 30 roja śubhm (!) preḥ || maḥ || candraḥ ||     (||)     || (prahāra) || śrīḥ || (fol. 10v6–8)

Microfilm Details

Reel No. A 1112/10

Date of Filming 27-06-1986

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 02-11-2007

Bibliography