A 1112-11 Viṣṇusahasranāmastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1112/11
Title: Viṣṇusahasranāmastotra
Dimensions: 24.1 x 9.7 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/937
Remarks:

Reel No. A 1112-11

Inventory No. 107918

Title Viṣṇudivyasahasranāma

Remarks ascribed to Anuśāsanaparvan of the Mahābhārata

Author attributed to Vyāsa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete; available folios: 1–11

Size 24.1 x 9.7 cm

Binding Hole

Folios 11

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation vi. sa. and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 6/937

Manuscript Features

On exp. 2 is written:

|| śrviṣṇor divyasahasranāmasyadaṃ pustakaṃ || ❁

The text contains 135th adhyāya of Anuśāsanaparvan (POONA EDITION).

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ namo bhagavate purāṇapuruṣottamāya ||

vaiśaṃpāyana uvāca ||

śrutvā dharmān aśeṣena pāvanāni ca sarvaśaḥ ||
yudhiṣṭhiraḥ śāntanavaṃ punar evābhyabhāṣata || 1 ||

yushiṣṭhira uvāca ||

kim ekaṃ daivataṃ loke kiṃ vā py ekaṃ parāyaṇam ||
stuvantaḥ kaṃ kam arcantaḥ prāpnuyur mānavāḥ śubham || 2 ||

ko dharmaḥ sarvadharmāṇāṃ bhavataḥ paramo mataḥ ||
kiñ japan mucyate jantur janmasaṃsārabandhanāt || 3 ||

bhiṣma uvāca ||

jagat prabhuṃ devadevaṃ anantaṃ puruṣottamam ||
stuvan nāmasahasreṇa puruṣaḥ satatho(!)tthitaḥ (||) 4 (||)

tam eva cārcayan nityaṃ bhaktyā puruṣam avyayam ||
dhyāyaṃ stuvaṃ nnamasyaṃś ca yajamānas tam eva ca || [[5 ||]]

anādinidhanaṃ viṣṇuṃ sarvalokamaheśvaram ||
lokādhyakṣaṃ stuvan nityaṃ sarvaduḥkhātio bhavet || 6 ||(fol. 1v1–3)

End

viśveśvaram ajaṃ devaṃ jagataḥ prabhavāvyayam ||
bhajaṃti ye puṣkarākṣaṃ na te yānti parābhavam || 145 ||

arjuna uvāca ||

padmapatraviśālākṣa paḍmanābha surotta(!) ||
bhaktānām anuraktānāṃ trātā bhava janārddanaḥ(!) || 146 ||

sarvavedeṣu yat puṇyaṃ sarvatirtheṣu yat phalam ||
tat phalaṃ samavāpnoti śrutvā devaṃ janārddanam || 154 ||

paṭhen nāmasahasraṃ yo gavāṃ koṭiphalaṃ labhet ||
śivālaye paṭhen nityaṃ tulasīvanasaṃsthitaḥ || 160 ||

naro muktim avāpnoti cakrapāṇer vaco yathā
brahmahatyādikaṃ pāpaṃ sarvapāpaṃ vinaśyati || 161 ||

vilayaṃ yānti pāpāni cānyapāpasya kā kathā ||
sarvapāpavini -/// (fol. 10v6–11r1, 11r7–11v1 and 11v5–7)

Microfilm Details

Reel No. A 1112/11

Date of Filming 27-06-1986

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RK

Date 02-11-2007