A 1112-12 Viṣṇusahasranāmastotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1112/12
Title: Viṣṇusahasranāmastotra
Dimensions: 22.4 x 9.4 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1108
Remarks:


Reel No. A 1112-12 Inventory No. 106375

Title Viṣṇusahasranāma

Remarks ascribed to Anuśāsanaparvan of the Mahābhārata

Author attributed to Vyāsa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete; missing folio: 1

Size 22.4 x 9.4 cm

Folios 10

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation vi. sa. and in the lower right-hand margin under the word hariḥ on the verso

Place of Deposit NAK

Accession No. 6/1108

Manuscript Features

viṣṇusahasranāma

The MS contains 135th adhyāya of Anuśāsanaparvan (POONA EDITION).

Excerpts

Beginning

-///nti punar ev yugakṣaye || 11 ||

tasya lokapradhānasya jagannāthasya bhūpate ||

viṣṇor nāmasahasraṃ me śṛṇu pāpabhayāpaham || 12 ||

yāni nāmāni gauṇāni vikhyātāni mahātmanaḥ ||

ṛṣibhiḥ parigītāni tāni vakṣyāmi bhūpate || 13 ||

ṛṣir nāmnāṃ sahasrasya vedavyāso mahāmuniḥ ||

chando nuṣṭup tathā devo bhagavān devakīsutaḥ || 14 ||

oṃ

viṣṇur viṣṇur vaṣaṭkāro bhūtabhavyabhavat prabhuḥ ||

bhūṭakṛd bhūtabhṛd bhāvo bhūtātmā bhūtabhāvanaḥ || 15 ||

pūtātmā paramātmā ca yu(!)ktānāṃ paramāgatiḥ ||

avyayaḥ puruṣaḥ sākṣī kṣetrajño kṣara eva ca || 16 ||

yogo yogavidāṃ netā pradhānapuruṣeśvaraḥ ||

nārasiṃhavapuḥ śrīmān keśavaḥ puruṣottamaḥ || 17 ||

sarvaḥ śarvaḥ śivaḥ sthāṇur bhūtādir nidhir avyayaḥ ||

sambhavo bhāvano bharttā prabhavaḥ prabhur īśvaraḥ || 18 ||

svaṃbhūḥ śambhur ādityaḥ puṣkarākṣo mahāsvnaḥ ||

anādinidhano dhātā vidhātā dhātur uttamaḥ || 19 || (fol. 2r1–8)

End

ṛṣayaḥ pitaro devā mabhābhūtāni dhātavaḥ |

jaṃgamājaṅgamaṃ cedaṃ jagannārāyaṇodbhavam || 139 ||

yogo jāna(!) tathā sāṃkhyaṃ vidyā(!) śilpādi karma ca

vedāḥ śāstrāṇi vijñānam etat sarvaṃ janārddanāt || 140 ||

eko viṣṇur mahadbhūtaṃ pṛthagbhūtāny anekaśaḥ ||

trīṃllokān vyāpya bhūtātmā bhuṅkte viśvabhug avyayaḥ || 141 ||

imaṃ stavaṃ bhagavato viṣṇor vyāsena kīrttittam(!)

paṭhed ya (icchet) puruṣaḥ śryaḥ prāptuṃ sukhāni ca || 142 ||

viśveśvaram ajaṃ devaṃ jagataḥ prabhavāvyayam

bhajaṃti ye puṣkarākṣaṃ na te yāṃti parābhavam || 43 || ❁ || (fol. 10v5–11r3)

Colophon

iti śrīmahābhārate uttamānuśāsane śāntiparvaṇi śrīviṣṇor nāmasahasraṃ sampūrṇam (||) ❁ (||) śrīḥ (fol. 11r3–4)

Microfilm Details

Reel No. A 1112/12

Date of Filming 27-06-1986

Exposures 16

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 2v–3r, 7v–8r, 9v and 10v

Catalogued by RK

Date 02-11-2007

Bibliography