A 1112-15 V(e)ṅkaṭeśastotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1112/15
Title: V[e]ṅkaṭeśastotra
Dimensions: 22 x 10.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1478
Remarks:


Reel No. A 1112-15 Inventory No. 105843

Title Veṅkaṭeśastotra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 22.0 x 10.5 cm

Folios 2

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation viṃ. ka. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 4/1478

Manuscript Features

śrīveṃkate(!)so(!)

Some letters are illegible in the right-hand margin of the MS.

Excerpts

«Complete transcript:»

śrīgaṇeśāya namaḥ (||     ||)

mukhe cāruhāsaṃ kare śaṃṣa(!)cakraṃ

gale ratnamālā svayaṃ meghavarṇam ||

kaṭau divyaśastraṃ priyaṃ pītavastraṃ

dharaṃtaṃ murāre bhaje viṃ(!)kaṭeśaṃ || 1 ||

(ajaṃ) nirmalaṃ nityam ānaṃdarūpaṃ

jagatkāraṇaṃ sarvavedāntavedyaṃ (||)

vibho vāmanaṃ sacccidānaṃdarūpaṃ

dharaṃtaṃ murāre bhaje viṃ(!)kaṭeśaṃ (||) 3 (||)

mahāmatsyarūpaṃ tathā kūrmarūpaṃ

mahākrodharūpaṃ mahānārasiṃhaṃ ||

bhaje kujvarūpaṃ priyajāmadagdhaṃ

(dharaṃ)taṃ murāre bhaje viṃ(!)kaṭeśaṃ || 6 ||

aho rāmaramyaṃ mahānīlaramyaṃ

(‥‥‥‥‥)paṃ tathā lokanāthaḥ ||

aho rāmaratnaṃ(!) namo śeśa(!)rūpaṃ

dharaṃtaṃ murāre bhaje viṃ(!)kaṭeśaṃ || 7 ||

jayatu jayatu rāmo jānukīcārurāgaṃ

jayatu jayatu devo kāminīkelilolaṃ ||

jayatu jayatu kṛṣṇo vāsudevo mukunda(!)

jayatu jayatu viṣṇo viṃ(!)kaṭeśaṃ sureśaṃ || 9 ||     ||

ī(!)ti śrīviṃ(!)kaṭesa(!)stotraṃ śubham || (fol. 1v1–2v4)

Microfilm Details

Reel No. A 1112/15

Date of Filming 29-06-1986

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 05-11-2007

Bibliography