A 1112-19 Śanistotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1112/19
Title: Śanistotra
Dimensions: 18.4 x 9.2 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1127
Remarks:


Reel No. A 1112-19 Inventory No. 101523

Title Śanistotra

Remarks ascribed to the Liṅgapurāṇa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 18.4 x 9.2 cm

Folios 2

Lines per Folio 8

Foliation figures in the lower right-hand margin under the word rāmaḥ and in the upper left-hand margin on the verso

Place of Deposit NAK

Accession No. 6/1127

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

koṇasya piṃgalo babhru(!) kṛṣṇo raudra⟪u⟫ot(!)ako yamaḥ ||

śauri(!) śaniścaro maṃda(!) pippalāde na saṃstutaḥ || 1 ||

etāni śanināmāni pātrar utthāya yaḥ paṭhet ||

śanaiścarakṛtaṃ(!) pīḍā na kadācit bhaviṣyati || 2 ||

koṇāṃtako raudrayamo tha babhru(!)

kṛṣṇa(!) śani(!) piṃgalamaṃdaśauri(!) ||

nittyaṃ smṛto yo harate ca piḍā(!)

tasmai nama(!) śrīravinaṃdanāya || 3 (fol. 1r1–5)

End

śanyaṣṭha(!)kaṃ yaḥ paṭa(!)ti prabhāti(!)

nittyaṃ śuputrai(!) paśubāṃdhavaiś ca ||

karoti rājyaṃ bhumibhogasauṣ(!)yaṃ

prāpnoti nirvāṇapadaṃ tathāṃte || 1 ||     || (fol. 1v7–2r1)

Colophon

iti śrīliṃgapurāṇe śnistotraṃ samāptaṃ śubhaṃ ||

oṃ

nilāṃjanasamābhāsaṃ raviputraṃ mahāgrahaṃ ||

chāyāgarbhasamūbhū(!)taṃ tuṃ(!) praṇamāmi śanaiścaraḥ(!) || 1 ||

oṃ rājasvarūpāya vidmahe saṃkhacakragadāṣa(!)ḍgahastāya dhīmahī(!) tan no daji(!) pracodayāt (fol. 2r1–4)

Microfilm Details

Reel No. A 1112/19

Date of Filming 29-06-1986

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 06-11-2007

Bibliography