A 1112-21 (Śāntikādhyāya)

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1112/21
Title: [Śāntikādhyāya]
Dimensions: 26.5 x 11.4 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1214
Remarks: A 1381/19

Reel No. A 1112/21

Title Śāntikādhyāya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 26.5 x 11.4 cm

Folios 18

Lines per Folio 8–11

Foliation figures in the upper left-hand margin under the abbreviation śāṃ. dhyā. (somewhere śā. dhyā or . dhyā) and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 6/1214

Manuscript Features

śāntikādhyāya

śrīgaṇeśāya namaḥ ||  (❁) ||

śrīgaṇeśāya namaḥ || … etc

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

śrīnandikesv(!)ara uvāca ||     ||

ataḥ param idaṃ guhyaṃ rudrodgītaṃ mahodayaṃ⟨m⟩ ||
mahāvighnaprasa(!)manaṃ mahāśāntikaraṃ śubham || 1 ||
akālamṛtyusa(!)manaṃ sarvavyādhinivāraṇam ||
paracakrapramathanaṃ sadā vijayavarddhanam || 2 ||
sarvadevagrahānīkaṃ samabhīṣṭaphalapradam ||
sarvaśāntyadhikārākhyaṃ dharma(!) vakṣyāmi sā(!)śvatam || 3
śaśāṅkārddhadharas(!) akṣo nāgayajñopavītakaḥ ||
caturmukhaś caturbāhuḥ śītabhasmāvaguṇṭhitaḥ || 4 || (fol. 1v1–6)

End

nābhicārakṛtair doṣair lipyate sa kadācana ||
yat puṇyaṃ sarvatīrthānāṃ gaṃgādīnāṃ viśeṣataḥ || 81 ||
tat puṇyaṃ koṭiguṇitaṃ prāpnoti śravaṇād iha ||
daśānāṃ rājasūyānām agniṣṭoma(!)śatasya ca || || 82 ||
śravaṇāt phalam āpnoti ko[[ṭi]koṭiguṇottaram ||
avadhyaḥ sarvadevānām anyeṣāṃ ca viśeṣataḥ || 83 ||
jīved varṣaśataṃ śāgraṃ(!) sarvavyādhivivarjjitaḥ ||
goghnaś caiva kṛtaghnaś ca brahma hā guruta(!)layagaḥ || 84 ||
śaraṇāgataghātī ca mitraviśraṃbhaghātakaḥ ||
duṣṭācāra(!) samācāro mṛtṛhā pitṛhā tathā || 85 ||
śravaṇāt tasya bhāgena mu(10)cyate sarvapātakaiḥ ||
śāntyadhyāyam idaṃ puṇyaṃ na deyaṃ yasya ka[[sya]]cit || 286 ||
śivabhaktyāya- /// (fol. 18v3–10)

Microfilm Details

Reel No. A 1112/21

Date of Filming 29-06-1986

Exposures 22

Used Copy Kathmandu

Type of Film positive

Remarks fol. 2r and 2v are filmed in reverse order and there are two exposures of fols. 2v–3r

Catalogued by RK

Date 06-11-2007