A 1112-6 Viśvamaṅgalakavaca

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1112/6
Title: Viśvamaṅgalakavaca
Dimensions: 21.7 x 11.3 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1480
Remarks:


Reel No. A 1112-6 Inventory No. 106434

Title Viśvamaṅgalakavaca

Remarks assigned to the Mahākālasaṃhitā

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 21.7 x 11.3 cm

Folios 4

Lines per Folio 8–9

Foliation figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 6/1480

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

śrīmahākāla uvāca. ||

sādhu dhanyāsi deviśi sādhu sādhu punaḥ punaḥ ||

yat te mano (2) niviśate kavace viśvamaṅgale. || 1 ||

yad avocam ahaṃ pūrvaṃ tvayi snigdhena cetasā. ||

viśvamaṅgalatulyaṃ hi ka(3)vacaṃ na bhaviṣyati. || 2 || (fol. 1v1–3)

End

ataḥ sarvātmanā gopyaṃ satyaṃ satyaṃ sureśvari. ||

yasmin kasminn (!) api manāv upadeśo yadi priye. || 43 ||

(6) tadaivātrādhikāraḥ syāt kavace viśvamaṅgale. ||

guhyakālyāṃ sadā bhaktiḥ ṣoḍaśākṣarīko japaḥ ||

idaṃ ca kava(7)caṃ devi trayyeṣā kathitā mayā. ||

abhyasyantas trayīm etāṃ caturvarṇā (!) dvijādayaḥ ||

bhutkā (!) bhogān aghaṃ hitvā de(8)hānte mokṣam āpnuyāt. || 44 || ❁ || (fol. 4r5–8)

Colophon

iti śrīmahākālasaṃhitāyāṃ mahākālamahākālīsamvāde vi(9)śvamaṅgalaṃ kavacaṃ sampūrṇam. || śubham bhūyāt. || ❁ || (fol. 4r8–9)

Microfilm Details

Reel No. A 1112/6

Date of Filming 27-06-1986

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 08-11-2007

Bibliography