A 1113-10 Saṅkaṭāstotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1113/10
Title: Saṅkaṭāstotra
Dimensions: 20 x 9.6 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1923
Acc No.: NAK 6/79
Remarks:

Reel No. A 1113-10

Inventory No. 101579

Title Saṅkaṭāstotra

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 20.0 x 9.6 cm

Binding Hole

Folios 2

Lines per Folio 7–8

Foliation

Scribe Prakāśamāna

Date of Copying SAM (VS) 1923

Place of Deposit NAK

Accession No. 6/79

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ○ ||

nārada uvāca || ❁ ||

jaigīṣavya muniśreṣṭa (!) sarvajña suṣadāyaka (!) ||
ākhyātāni supuṇyāni śrutāni tvat prasādataḥ || 1 ||

na tṛptim adhigacchāmi tava vāg amṛtena ca ||
vadasvaikaṃ mahābhāga saṃka⟪ṭā⟫khyānam uttamam || 2 ||

iti tasya vacaḥ śrutvā jaigīṣavobravīt tataḥ ||
saṃkaśṭanāśanaṃ stotraṃ śṛṇu (!) devaṣi (!) sattama || 3 || (fol. 1v1–4)

End

triśūlaḍamarūdharā (!) khaḍgacarmavibhūṣitāṃ ||
tataś cābhayahastāṃ tāṃ praṇamya vidhinandanaḥ || 15 ||

paratrayaṃ (!) gṛhītvā tu tato viṣṇupuraṃ yayau ||
yatatstotrasya (!) paṭhanaṃ putrapautrapravaddhanaṃ (!) || 16 ||

saṃkaṣṭanāśanaṃ vai ta (!) triṣu lokeṣu viśrutaṃ ||
gopanīyaṃ prayatnena mahāvandhyā prasūtikṛt || 17 || (fol. 2v1–4)

Colophon

iti śrīpadmapurāṇe nāradajayagīṣavyasaṃvāde (!) saṃkaṭāstotram || ❁ ||
śubham || pra ||
iti sambat1923sāla mīti dvitīya jeṣṭasudī2roja5 prakāśamānako ho || (fol. 2v4–6)

Microfilm Details

Reel No. A 1113/10

Date of Filming 02-07-1986

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 09-05-2005