A 1113-12 Saṃskṛtamañjarī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1113/12
Title: Saṃskṛtamañjarī
Dimensions: 24.7 x 8.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 6/2045
Remarks:

Reel No. A 1113-12

Inventory No. 101400

Title Saṃskṛtamañjarī

Remarks

Author

Subject Vyākaraṇa

Language Sanskrit, Nepali

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 24.7 x 8.9 cm

Binding Hole

Folios 9

Lines per Folio 6

Foliation

Place of Deposit NAK

Accession No. 6/2045

Manuscript Features

Excerpts

Beginning

śrīsarasvatyai namaḥ ||

saṃskṛtabhāṣaṇaprakāraḥ ||

bho brāhmaṇāḥ kiṃ kriyate bhavadbhiḥ |
yuṣmābhiḥ kim ucyate
kiṃ śrūyate śrīmadbhiḥ
kiṃ bhujyate
kutra gamyate
ke yūyaṃ kiṃ nāma bhavatāṃ kuta āgatāḥ bhavantaḥ
yuṣmākaṃ kiṃ kartum ichā (!) vartate jalaṃ pīyate
ahaṃ dāsyāmi vaktavyaṃ
evaṃ na kartavyaṃ mayā kiṃ kartavyaṃ
adhunā tvayā idaṃ kartavyaṃ tena kiṃ kriyate etaistu tasya upahāsaḥ kriyate aho mamopahāsaḥ kim arthaṃ krute mā kuruḥ (!) (fol. 1v1–5)

Extracts

sadbhiḥ prāyeṇa etādṛśaṃ kutsitaṃ karma na kriyata eva tasmāt sajjanair janaiḥ ācāritaṃ yatkarma tad eva sarvaiḥ kartavyaṃ (fol. 3r5–6)

End

śrīvāsudeva eva paramātmā ānandarūpaḥ nityapadārthañ ca anyat sarvaṃ idaṃ jagat mithyābhūtaṃ padmapatrasthaṃ jalabinduvat śaśaśṛṅgavac ca pratibhāti vayaṃ tu tasmin eva bhagavati sadā tatparāḥ bhavāmaḥ yuṣmākam api yadi bhadraṃ eṣṭaṃ tarhi tasyaiva śrībhagavataś caraṇaśaraṇam aṅgīkaraṇīyaṃ yuṣmābhiḥ bhaviṣyati bhavatāṃ sarvasiddhir iti || ❁ ||    || (fol. 9r5–9v2)

Colophon

iti saṃskṛtamañjaryā dayitayoḥ saṃvāde pratha (!) kusumaṃ samāptim agamat ||    || ❁ || (fol. 9v3)

Microfilm Details

Reel No. A 1113/12

Date of Filming 02-07-1986

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 10-05-2005