A 1113-13 Devīmāhātmya and a commentary by Nāgoji Bhaṭṭa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1113/13
Title: Devīmāhātmya
Dimensions: 32.7 x 13.4 cm x 84 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: NS 1002
Acc No.: NAK 6/207
Remarks:

Reel No. A 1113-13

Inventory No. 93198

Title Durgāsaptaśatī saṭīka

Remarks a basic text with commentary by Nāgoji Bhaṭṭa assigned to Mārkaṇḍeyapurāṇa

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 33.0 x 13.5 cm

Binding Hole

Folios 84

Lines per Folio 5–15

Foliation figures in the upper left-hand margin under the abbreviation caṃ. ṭī. and in the lower right-hand margin under the word rāmaḥ of the verso

Date of Copying ŚS 1804 VS 1939 NS 1002

Place of Deposit NAK

Accession No. 6/207

Manuscript Features

Excerpts

Beginning of the root text

oṃ aiṃ hrīṃ klīṃ cāmuṇḍā (!) vicce

mārkaṇḍeya uvāca

sāvarṇiḥ sūryatanayo yo manuḥ kathyate ṣṭamaḥ
niśāmaya tadutpattiṃ vistarād gadato mama 1 (fol. 1v6)

Beginning of the commentary text

śrīgaṇeśāya namaḥ

alikulamaṇḍitagaṇḍapratyūhatimiramārttaṇḍaṃ
sindūrāruṇaśuṇḍaṃ devaṃ vetaṃḍatuṇḍam avalabe (!) 1

vighneśvarāya varadāya surapriyā(2)ya
laṃbodarāya sakalāya jagaddhitāya
nāgānanāya śrutiyajñavibhūṣitāya
gaurīsutāya gaṇanātha namo namas te 2

ślokaḥ

tapasyaṃtaṃ mahātmānaṃ mārkaṇḍeyamahā(3)muniṃ
vyāsaśiṣyo mahātejā jaiminiḥ paryapṛchata (!) 1

vyākhyā

vyāsaśiṣyaḥ mahātejāḥ jaiminiḥ tapasyaṃtaṃ mahātmanaṃ (!) mahāmuniṃ mārkaṃḍeyaṃ paryapṛchata (!) iti anvayaḥ vyāsa(4)sya śiṣyaḥ vyāsaśiṣyaḥ mahat tejo yasya saḥ mahātejāḥ tapasyaṃtaṃ tapasyatīti tapasyan taṃ tapasyaṃtaṃ. mahān ātmā yasya saḥ mahātmā taṃ mahātmānaṃ mahāṃścāsau muniś ca mahā(5)muniḥ taṃ mahāmuniṃ mṛgān kaṃḍayatīti mṛkaṃḍuḥ mṛkaṃḍoḥ apatyaṃ pumān mārkaṇḍeyaḥ taṃ mārkaṇḍeyaṃ mṛgān hariṇān 1
… (9)mārkaṇḍeya uvāca sāvarṇi(10)r iti he mune vyāsādibhiḥ sāvarṇiḥ sūryatanayaḥ yaḥ manuḥ aṣṭamaḥ kathyate tadutpattiṃ vistarāt gadataḥ mama tvaṃ niśāmaya samānaḥ varṇo yasyāḥ sā savarṇā sāvarṇāyā. (!) apatyaṃ pumān (11) sāvarṇiḥ samānaḥ tulyaḥ varṇaḥ svarūpaṃ savarṇāyāḥ chāyāyāḥ sūryapatnyāḥ sūryatanayaḥ sūryasya tanayaḥ sūryatanayaḥ tanayaḥ putraḥ tadutpattiṃ tasya utpattiḥ tadutpattiḥ tā (!) tadutpattiṃ tasya a(12)ṣṭamamanoḥ vistarāt gadataḥ gadatīti gadan tasmāt gadataḥ mama mattaḥ paṃcamyarthe ṣaṣṭhī niśāmaya jānīhi 1 ❁ ❁ ❁ ❁ ❁ (fol. 1v1–12)

Extracts

dvy uvāca

ahaṃ vibhūtyā bahubhir iha rupair yadā sthitā
tatsaṃhṛtaṃ mayaikaiva tiṣṭhāmy ājau sthiro bha[va] 5

ṛṣir uvāca

(6) tataḥ pravavṛte yuddhe devyā (!) śuṃbhasya cobhayoḥ
paśyatāṃ sarvadevānām asurāṇāṃ ca dārūṇaṃ (!) 6 (fol. 66r5–6)

Sub-Colophon of the root text

iti mārkaṇḍeyapurāṇe śakrādayaḥstutiḥ (!) 4 (fol. 37v7)

Sub-Colophon of the commentary text

iti śrīnāgojībhaṭṭasaṃmatakṛte saptaśatīvyākhyāne śakrādistutir nāma catutho ʼdhyāyaḥ 4 (fol. 37v2)

End of the root text

mārkaṇḍeya uvāca

iti dattvā tayor devī yathābhilaṣitaṃ varaṃ
babhūvāṃtarhitā sadyo bhaktyā tābhyām a(4)bhiṣṭutā 16
evaṃ devyā varaṃ labdhvā surathaḥ kṣatriyarṣabhaḥ
sūryāj janma samāsādya sāvarṇir bhavitā manuḥ
(84r2)sāvarṇir bhavitā manuḥ 18 (fol. 83v3–4 and 84r2)

End of the commentary text

mārkaṇḍeya uvāca

itīti he mahāmune devī iti tayoḥ yathābhilaṣitaṃ varaṃ dattvā tābhyāṃ bhaktyā abhīṣṭutā satī sadyaḥ aṃtarhitā babhūva iti anena prakāreṇa (2) tayoḥ surathavaiśyayo abhilaṣitaṃ anatikramya bhavatīti yathābhilaṣitaṃ vāṃchitaṃ varaṃ tābhyāṃ surathavaiśyābhyāṃ sadyaḥ tatkṣaṇaṃ aṃtarhitā ādṛśyā (!) evam i(5)ti he mahāmune evaṃ kṣatriyarṣabhaḥ surathaḥ devyāḥ varaṃ labdhvā sūryāt janma samāsādya sāvarṇiḥ manuḥ bhavitāḥ (!) evaṃ anena prakāreṇa kṣatriyarṣabhaḥ kṣatriya(6)śreṣṭhaḥ samāsādya prāpya bhavitā bhaviṣyati 15 16 17 (84r1) sāvarṇi bhavati manur ity asya punarāvṛttir vakṣyamāṇa kātyāyanītaṃtrāt aṃtye manur ity anena sāvarṇir ity ārabhya sāvarṇir bhavitā manur ity aṃto yaṃ mahāmālā(4)maṃtraṃ 18 iti sūcayati (fol. 83v1–84r4)

Colophon of the root text

iti mārkaṇḍeya purāṇe sāvarṇike manvantare devīmāhātmye suravaiśya(3)yor varapradānaṃ nāma trayodaśo ʼdhyāyaḥ 13 devīmāhāṭmyaṃ samāptam (fol. 84r2–3)

Colophon of the commentary text

iti śrīnāgojībhaṭṭasaṃmatakṛte saptaśatīvyākhyāne surathavaiśyayor varapradānaṃ nāma trayodaśo ʼdhyāyaḥ 13 (5) śrīśāke 1804 śrīvikramābda 1939 śrīnaipāliyasamvat (!) 1002 śrāvaṇakṛṣṇa4 bhaumavāsare samāptakṛtam ❁ ❁ (fol. 84r4–5)

Microfilm Details

Reel No. A 1113/13

Date of Filming 02-07-1986

Exposures 93

Used Copy Kathmandu

Type of Film positive

Remarks two exp. of the fols.: 1v–3r, 10v–11r, 33v–34r, 65v–66r and 83v–84r

Catalogued by AD/BK

Date 22-06-2006