A 1113-14(1) Devīkavaca

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1113/14
Title: Devīkavaca
Dimensions: 30.5 x 13.9 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/225
Remarks:

Reel No. A 1113-14

MTM Inventory No. 93111

Title Devīkavaca

Remarks assigned to Varāhapurāṇa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 30.5 x 13.9 cm

Folios 3

Lines per Folio 11

Foliation figures in the middle of the right-hand margin under the letter || ka || of the verso

Place of Deposit NAK

Accession No. 6/225a

Manuscript Features

This MS contains the following texts:

Excerpts

Beginning

oṃ namaś caṇḍikāyai ||    ||

oṃ mārkaṇḍeya uvāca ||

yad guhyaṃ paramaṃ loke sarvarakṣākaraṃ nṛṇām ||
yan na kasyacid ākhyā(2)taṃ tan me brūhi pitāmaha || 1 ||

brahmovāca ||

asti guhyatamaṃ vipraṃ (!) sarvabhūtopakārakam ||
devyās tu kavacaṃ puṇyaṃ tac chṛ(3)ṇuṣva mahāmune || 2 || (fol. 1v1–3)

End

paṭhet saptaśati (!) caṇḍi. (!) kṛtvā tu kavaca (!) purā ||
nirvighnena bhvet siddhiś caṇḍīja(3)pasamudbhavā || 54 ||

yāvad bhūmaṇḍalaṃ dhatte. saśailavanakānanaṃ ||
tāvat tiṣṭhati medinyāṃ santatiḥ putrapautrakī || (4) || 55 ||

dehānte paramaṃ sthānaṃ yat surair api dullabham (!) ||
prāpnoti puruṣo nityaṃ, mahāmāyāprasādataḥ || 56 ||

(5) manasā cintitaṃ kāryya, (!) tat sarva (!) saphalaṃ bhavet. ||
labhate paramaṃ rūpaṃ śivena samatā (!) vrajet || 57 || (fol. 3v2–5)

Colophon

iti śrīvarāhapu(6)rāṇe hariharabrahmāviracitaṃ devyāḥ kavacaṃ samāptam ||    ||    || (fol. 3v5–6)

Microfilm Details

Reel No. A 1113/14a

Date of Filming 02-07-1986

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by AD/BK

Date 23-06-2006