A 1113-14(4) Durgāsaptaśatī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1113/14
Title: Devīmāhātmya
Dimensions: 30.5 x 13.9 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/225
Remarks:

Reel No. A 1113-14

MTM Inventory No. 93113

Title Durgāsaptaśatī

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 30.5 x 13.9 cm

Binding Hole

Folios 25

Lines per Folio 11

Foliation figures in the middle right-hand margin under the abbreviation caṇḍi on the verso

Place of Deposit NAK

Accession No. 6/225d

Manuscript Features

This MS contains the following texts:

Excerpts

Beginning

mā(9)karṇḍaya (!) uvāca || 1 ||

sāvarṇiḥ sūryyatanayo yo manuḥ kathyate ṣṭamaḥ ||
niśāmaya tadutpatiṃ (!) vistarād gadato ma(10)ma || 2 ||

mahāmāyānubhāvena yathā manvantarādhipaḥ ||
sa babhūva mahābhāgaḥ sāvarṇis tanayo raveḥ || 3 ||

svāroci(11)ṣentare pūrva (!) caitravaṃśasamudbhavaḥ ||
suratho nāma rājābhut (!) samaste kṣitimaṇḍale || 4 || (fol. 5r9–11)

Extracts

devi prasannārttihare (!) prasīda
prasīda mātar jjagato khilasya ||
prasīda viśveśvari pāhi viśvaṃ
tva(10)m īśvarī devi carācarasya || 4 || (fol. 25r9–10)

End

śrīdevy uvāca ||

svalpair ahobhir nṛpate svaṃ rājyaṃ prāpsyate bhavān || 22 ||

(4) hatvā ripūn askhalitaṃ tava tatra bhaviṣyati ||
mṛtaś ca bhūyaḥ saṃprāpya janma devād vivasvataḥ || 23 ||

sāvarṇiko (5) manur nāma bhavān bhuvi bhaviṣyati ||
vaiśyavaryya tvayā yaś ca varo smatto bhivāṃchitaḥ || 24 ||

taṃ prayachāmi (!) saṃsi(6)ddhyai tava jñānaṃ bhaviṣyati || 25 ||

mārkaṇḍeya uvāca || 26 ||

iti datvā (!) tayor devī yathābhilaṣitaṃ varam || 27 ||

babhū(7)vāntarhitā sadyo bhaktyā tābhyām abhiṣṭutā ||
evaṃ devyā vara (!) labdhvā surathaḥ kṣatriyarṣabhaḥ || 28 ||

sūryyāj janma samāsādyaḥ (!) (8)sāvarṇir bhavitā manuḥ || 29 ||    || (fol. 29v3–8)

Colophon

iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye surathavaiśyayor vara(9)pradānaṃ nāma trayodaśo ʼdhyāyaḥ || 13 ||    ||

yad akṣara (!) pada (!) bhraṣṭa (!) mātrāhīnaṃ ca yad bhavet ||
tat sarvaṃ kṣamyatā (!) deva prasiddha (!) (10) parameśvara || (fol. 29v8–10)

Microfilm Details

Reel No. A 1113/14d

Date of Filming 02-07-1986

Exposures 27

Used Copy Kathmandu

Type of Film positive

Remarks two exposures. of fols. 6v–7r

Catalogued by BK/AD

Date 23-06-2006