A 1113-15(4) Saptaśatīmūlamantrajapavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1113/15
Title:
Dimensions: 23.1 x 12 cm x 56 folios
Material: {{{material}}}
Condition: {{{condition}}}
Scripts: {{{scripts}}}
Languages: {{{languages}}}
Subjects: {{{subjects}}}
Date: {{{date}}}
Acc No.: NAK 6/360
Remarks: {{{remarks}}}

Reel No. A 1113-15

MTM Inventory No. New

Title Saptaśatīmūlamantrajapavidhi

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 23.2 x 12.3 cm

Binding Hole

Folios 2

Lines per Folio 9–10

Foliation figures in the upper left-hand margin under the abbreviation || sāṃsa || and in the lower right-hand margin under the word || rāma || of the verso

Place of Deposit NAK

Accession No. 6/360d

Manuscript Features

Excerpts

Beginning

atha mūlamaṃtrajapavidhiḥ ||    ||

oṃ ātmatatvāya (!) namaḥ 1

(4) oṃ vidyātatvāya (!) namaḥ 2 ||

oṃ śivatatvāya (!) namaḥ 3 ||

ity ācamya mūlena prāṇāyāmaṃ kṛtvā (5) oṃ asya śrīnavārṇamaṃtrasya brahmaviṣṇurudrā ṛṣayo gāyatryuṣṇiganuṣṭubhaś chaṃdāṃsi mahā(6)kālīmahālakṣmīmahāsarasvatīdevatā nandāśākaṃbharībhīmāśaktayo raktadaṃtikādu(7)rgābhrāmaryo bījāni agnivāyusūryās tatvāni (!) mahākālīmahālakṣmīmahāsarasvatīprī(8)tyarthe mamābhīṣṭasiddhyarthe jape viniyogaḥ ||    || (fol. 8r3–8)

End

oṃ aiṃ mālāyai namaḥ ||

iti saṃ(3)pūjya saṃprārthya || mālāṃ dakṣakaramadhyamāṃguliparvaṇi saṃsthāpyaikāgracittaḥ san mūlam aṣṭottaraśa(4)taṃ prajapya tato bāhyapūjāṃ kṛtvā. || mahākālīsūktaṃ paṭhitvā saptaśatīṃ japet ||
oṃ aiṃ hrīṃ klīṃ cā(5)muṇḍāyai vicce || 108 || (fol. 9v2–5)

Colophon

-

Microfilm Details

Reel No. A 1113/15d

Date of Filming 02-07-1986

Exposures 65

Used Copy Kathmandu

Type of Film positive

Remarks the text begins from the exp. 10–12

Catalogued by BK

Date 26-06-2006