A 1113-15(5) Mahākālīsūkta

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1113/15
Title: Mahākālīsūkta
Dimensions: 23.1 x 12 cm x 56 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/360
Remarks:

Reel No. A 1113-15

MTM Inventory No. 96421

Title Mahākālīsūkta

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 23.2 x 12.3 cm

Lines per Folio 9–10

Foliation figures in the upper left-hand margin under the abbreviation ||sāṃ. caṃ.|| and in the right-hand margin under the word || rāmaḥ || of the verso

Place of Deposit NAK

Accession No. 6/360e

Manuscript Features

Excerpts

Beginning

atha mahākālīsūktaṃ || 1 ||     ||

oṃ rātrīṃ prapadye punar bhūmayo bhūkanyāṃ śi(6)khaṇḍinīṃ pāśahastāṃ yuvatīṃ (!) kumāriṇīm ādityaś cakṣuṣe vātaḥ prāṇāya somo gaṃdhāyāpaḥ

(7) snehāya mano nujñāya pṛthivyai śarīraṃ || 2 || oṃ śāntiḥ 3 || oṃ dyauḥ śāntiḥ || iti vedoktaṃ rātrisūktam (8) atha maṃtroktaṃ mahākālīsūktam ||

śiva uvāca ||

suṃdarī tripurā kāmā kāminī sādhakapriyā ||

(9) amoghā satyavacanā vimohā mohanāśinī || 1 || (fol. 9v5–9)

End

devy uvāca ||

evam astv iti deveśa sūktaṃ te pāvanaṃ kṣitau ||

du(3)rlabhaṃ bhavitā deva sarvasiddhividhāyakam || 13 ||

mahākālīsūktam ṛte paṭhan saptaśatīṃ naraḥ ||

dāruṇaṃ narakaṃ (4) gachet (!) satyaṃ me vyāhṛtaṃ śiva || 14 ||

anyaś ca śrūyatāṃ deva brahmahatyāphalaṃ vrajet || 15 ||     || (fol. 10v2–4)

Colophon

iti mā(5)rkaṃḍeyapurāṇe sāvarṇike manvantare devīmahātmye (!) śivaproktaṃ mahākālīsūktaṃ saṃpūrṇaṃ. || || (fol. 10v4–5)

Microfilm Details

Reel No. A 1113/15e

Date of Filming 02-07-1986

Exposures 65

Used Copy Kathmandu

Type of Film positive

Remarks the text holds the exp. 12–13

Catalogued by BK

Date 26-06-2006