A 1113-16(10) (Taṃtrokta)Dev(ī)sūkta

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1113/16
Title: (Taṃtrokta)Dev[ī]sūkta
Dimensions: 16.9 x 10.2 cm x 139 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1963
Acc No.: NAK 6/665
Remarks:


Reel No. A 1113-16 MTM Inventory No.: 107929

Title Taṃtroktadevīsūkta

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 16.9 x 10.2 cm

Folios 5

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation || sa. || and lower right-hand margin under the word || rāmaḥ || on the verso

Scribe Jaugīndrapati

Date of Copying SAM (VS) 1963

Place of Deposit NAK

Accession No. 6/665n

Manuscript Features

Excerpts

Beginning

atha taṃtroktaṃ mahākālīmahālakṣmīmahā(2)sarasvatītrayīvigrahasūktam ||     ||

oṃ asya śrīdevīsūktamālā(3)maṃtrasya mārkaṇḍeya (!) medhā ṛṣi ṛgyajuḥsāmāni gāyatryādinānāvi(4)dhāni chaṃdāṃsi triśaktirūpiṇī śrīcaṇḍikā devatā aiṃ bījaṃ hrīṃ śaktiḥ (5) klīṃ kīlakam mama ciṃtitamanorathasiddhyarthaṃ jape viniyogaḥ || ||

(6) oṃ mārkaṇḍeyamedhāṛṣibhyo namaḥ śirasi || (fol. 132v1–6)…

oṃ aiṃ hrīṃ klīṃ haṃśaravahūṃ hastosauṃ jaya 2 ||

(5) mahālakṣmījagadādyabīje surāsuratribhuvananidāne dayāṃkure sa(6)rvatejorūpiṇi mahāmahime mahāmāyāsvarūpiṇī (!) ⟨mahā⟩mahāmāye(7)ti viraṃcisaṃstute vidhivarade vidyānaṃde viṣṇudehāsate || (fol. 133v4–7)

End

prasīda2 sarvamanorathān pūraya2 sarvāriṣṭavighnā(4)ñ chedaya2 sarvagrahapīḍājvaropagrahabhayaṃ vidhvaṃśaya2 sarvatribhuvajīva(5)jātaṃ (!) vaśam ānaya2 mokṣamārgaṃ darśaya2 prakāśaya2 ajñānatamo ni(6)rasaya2 dhanadhānyādivṛddhiṃ kuru2 sarvakalyāṇāni kalpaya2 māṃ ra(7)kṣa2 sarvāpadbhyo nistāraya2 mama vajraśarīraṃ sādhaya2 aiṃ oṃ hrīṃ klīṃ (136v1) cāmuṇḍāyai svāhā ||

oṃ namas te2 svāhā ||     || (fol. 136r3–136v1)

Colophon

iti devīsūktaṃ taṃ(2)troktam || || (fol. 136v1–2)

Microfilm Details

Reel No. A 1113/16n

Date of Filming 02-07-1986

Exposures 153

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exposures 143t–147t

Catalogued by BK/AD

Date 03-07-2006

Bibliography