A 1113-16(3) Dev(ī)kavaca

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1113/16
Title: Dev[ī]kavaca
Dimensions: 16.9 x 10.2 cm x 139 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1963
Acc No.: NAK 6/665
Remarks:


Reel No. A 1113-16 MTM Inventory No.: 107922

Title *Sanyāsadevīkavaca

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

Size 16.9 x 10.2 cm

Folios 8

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation || sa. || and in the lower right-hand margin under the word || rāmaḥ || of the verso

Scribe Jaugīndrapati

Date of Copying SAM (VS) 1963

Place of Deposit NAK

Accession No. 6/665d

Manuscript Features

Excerpts

Beginning

oṃ asya śrīdevīkavacasya pitāmaha ṛṣir anuṣṭup chaṃḍaḥ

śrī(7)yoganidrāmahālakṣmīprasādasiddhaye pāṭhe viniyogaḥ ||     ||

oṃ hriṃ (4v1) śrīṃ klīṃ hṛdayāya namaḥ ||

oṃ hrīṃ śrīṃ klīṃ śirase svāhā ||

oṃ hrīṃ śrīṃ klīṃ (2) śikhāyai vaṣat ||

oṃ hrīṃ śrīṃ klīṃ kavacāya huṃ ||

oṃ hrīṃ śrīṃ klīṃ netratra(3)yāya vauṣaṭ || …

(5r5) oṃ namaś caṇḍikāyaiḥ (!) ||     ||

mārkaṇḍeya u(6)vāca ||

yad guhyaṃ paramaṃ loke sarvarakṣākaraṃ nṛṇām ||

yan na kasyacid ā(7)khyātaṃ tan me brūhi pitāmahaḥ (!) || 1 || || (fol. 4r6–5r7)

End

yaśasā varddhate so pi kīrttimaṇḍitabhūtale ||

japet saptaśatīṃ ca(6)ṇḍīṃ kṛtvā tu kavacaṃ purā || 53 ||

yāvad bhūmaṇḍalaṃ dhatte saśailavana(7)kānanam ||

tāva (!) tiṣṭhati medinyāṃ santatiḥ putrapautrakī || 54

(11v1) dehānte paramaṃ sthānaṃ yat surair api durllabham ||

prāpnoti puruṣo (2) nityaṃ mahāmāyāprasādataḥ || 55 ||

labhate paramaṃ rūpaṃ śivena (3) saha modate || 56 ||     || (fol. 11r5–11v3)

Colophon

iti vārāhapurāṇe (!) hariharabrahmaviraci(4)taṃ devyā (!) kavacaṃ samāptam ||     || (fol. 11v3–4)

Microfilm Details

Reel No. A 1113/16d

Date of Filming 02-07-1986

Exposures 153

Used Copy Kathmandu

Type of Film positive

Remarks the text is on exps. 8b–16t

Catalogued by BK

Date 29-06-2006

Bibliography