A 1113-16(4) Argalāstotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1113/16
Title: Argalāstotra
Dimensions: 16.9 x 10.2 cm x 139 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1963
Acc No.: NAK 6/665
Remarks:


Reel No. A 1113-16 MTM Inventory No.: 107923

Title Argalāstotra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

Size 16.9 x 10.2 cm

Folios 4

Lines per Folio 7

Foliation figures in the upper left-hand margin of the verso under the abbreviation || sa. || and in the lower right-hand margin under the word || rāmaḥ || of the verso

Scribe Jaugīndrapati

Date of Copying SAM (VS) 1963

Place of Deposit NAK

Accession No. 6/665e

Manuscript Features

Excerpts

Beginning

oṃ namaś caṇḍikāyai ||     ||

oṃ a(5)sya śrīargalāstotramaṃtrasya mahāviṣṇu ṛṣi (!) anuṣṭup chandaḥ śrīmahā(6)lakṣmī (!) devatā śrīṃ bījaṃ hrīṃ śakti (!) aiṃ kīlakaṃ devīprītyarthe jape vi(7)niyogaḥ ||

oṃ mahāviṣṇuṛṣaye namaḥ śirasi ||

oṃ anuṣṭupchaṃdase (12r1)namaḥ mukhe ||

oṃ śrīmahālakṣmīdevatāyai namaḥ hṛdaye ||

oṃ śṛīṃ bī(2)jaṃ hrīṃ śakti (!) aiṃ kīlakāya namaḥ sarvāṃgae ||     || …

(6) ṛṣir uvāca ||

jaya tvaṃ devi cāmuṇde jaya bhūtā(7)rtihāriṇī (!) ||

jaya sarvagate devī (!) durge devī (!) namo stu te || 1 ||

jayantī maṃ(12v1)galā kālī bhadrakālī kapālinī ||

durgā kṣamā śivā dhātrī svā(2)hā svadhā namo stu te || 2 || (fol. 11v4–12v2)

End

pātnīṃ manoramāṃ dehi manovṛttānusāriṇīm ||

tāriṇīṃ (5) durgasaṃsārasāgarasya kulodbhavām || 24 ||

idaṃ stotraṃ paṭhitvā (6) tu mahāstotraṃ paṭhen naraḥ ||

sa tu saptaśatīsaṃkhyāvaram āpnoti saṃ(7)padām || 25 ||     || (fol. 14r4–7)

Colophon

iti mārkaṇḍeyapurāṇe argalāstotraṃ sa(14v1)māptam ||     || (fol. 14r7–14v1)

Microfilm Details

Reel No. A 1113/16e

Date of Filming 02-07-1986

Exposures 153

Used Copy Kathmandu

Type of Film positive

Remarks the text is on exps. 16t–19t

Catalogued by BK

Date 30-06-2006

Bibliography