A 1113-16(7) Prādhānikarahasya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1113/16
Title: Prādhānikarahasya
Dimensions: 16.9 x 10.2 cm x 139 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1963
Acc No.: NAK 6/665
Remarks:


Reel No. A 1113-16 MTM Inventory No.: 107926

Title Prādhānikarahasya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 16.9 x 10.2 cm

Folios 4

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation || sa. || and in the lower right-hand margin under the word || rāmaḥ ||  on the verso

Scribe Jaugīndrapati

Date of Copying SAM (VS) 1963

Place of Deposit NAK

Accession No. 6/665j

Manuscript Features

Excerpts

Beginning

oṃ nama(4)ś caṇḍikāyai ||     ||

rājovāca || ||

bhagavan bhavatārā (!) me caṇḍikāyās tva(5)yoditā (!) ||

eteṣāṃ prakṛtiṃ brahman pradhānaṃ vaktum arhasi || 1 ||

ārādhyaṃ ya(6)n mayā devyāḥ svarūpaṃ yena te dvija

vidhinā brūhi sakalaṃ yathāvat praṇa(7)tasya me || 2 || (fol. 117v3–7)

End

mahālakṣmīr mahārāja sarva(4)satvamayīśvarī ||

nirākārā ca sākārā saiva nānābhidhānabhṛt(5)|| 13 ||

nāmāṃtarair nirūpyaiṣā nāmnā nānyena kenacit || 31 ||     || (fol. 120v3–5)

Colophon

iti mārkaṇḍeyapurāṇe sāvarṇike manvaṃtare devīmāhātmye prādhā(7)nikarahasyaṃ samāptam ||     || (fol. 120v6–7)

Microfilm Details

Reel No. A 1113/16j

Date of Filming 02-07-1986

Exposures 153

Used Copy Kathmandu

Type of Film positive

Remarks The text is on the exposures 128t–131t

Catalogued by BK

Date 30-06-2006

Bibliography