A 1113-16(8) Mūrtirahasya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1113/16
Title: Mūrtirahasya
Dimensions: 16.9 x 10.2 cm x 139 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1963
Acc No.: NAK 6/665
Remarks:


Reel No. A 1113-16 MTM Inventory No.: 107927

Title Mūrtirahasya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 16.9 x 10.2 cm

Folios 4

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation || sa. || and lower right-hand margin under the word || rāmaḥ || on the verso

Scribe Jaugīndrapati

Date of Copying SAM (VS) 1963

Place of Deposit NAK

Accession No. 6/665l

Manuscript Features

Excerpts

Beginning

ṛṣir uvāca ||     ||

naṃdā bhagavatī nāma yā bha(125v1)viṣyati naṃdajāḥ (!) ||

[sā] stutā saṃpūjitā bhaktyā vaśīkuryāj jagattra(2)yam || 1 ||

kanakottamabhūkāṃtiḥ sukāṃtikanakāṃbarā ||

devī (3) kanakavarṇābhā kanakottamabhūṣaṇā || 2 ||

kamalāṃkuśapā(4)śābjair alakṛtacaturbhujā ||

iṃdirā kamalā lakṣmīḥ sā śrī rūkmāṃ(5)bujāsanā || 3 ||(fol. 125r7–125v5)

End

vyākhyānaṃ divya(6)mūrttinām (!) adhīṣvāvahitaḥs  (!) tv ayaṃ ||

etasyās tvaṃ prasādena sarvamānyo (7) bhaviṣyasi || 23 ||

medhā prajñā tathā śraddhā dhāraṇā kāṃtir eva ca ||

(128r1) śāṃti (!) puṣṭis tathā lakṣmīr etatsarve payacchati (!) || 24 ||

sarvarūpa(2)mayī devī sarvadevīmayaṃ jagat ||

ato haṃ viśvarūpa (!) tvāṃ namāmi (3) jagadaṃbikām || 25 ||

yac chrutvā sarvapāpebhyo mucyate nātra saṃśa(4)yaḥ || || (fol. 127v5–128r4)

Colophon

iti śrīmārkaṃḍeyapurāṇe sāvarṇike manvantare devīmāhā(5)tmye mūrttirahasyaṃ nāma samāptam || (fol. 128r4–5)

Microfilm Details

Reel No. A 1113/16l

Date of Filming 02-07-1986

Exposures 153

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exposures 135b–138b

Catalogued by BK/AD

Date 03-07-2006

Bibliography