A 1113-19(12) Saptaśatīcaṇḍīrahasya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1113/19
Title: {{{title}}}
Dimensions: {{{dimensions}}}
Material: {{{material}}}
Condition: {{{condition}}}
Scripts: {{{scripts}}}
Languages: {{{languages}}}
Subjects: {{{subjects}}}
Date: {{{date}}}
Acc No.: NAK 6/743
Remarks: {{{remarks}}}

Reel No. A 1113/19l

MTM Inventory No. New

Title Saptaśatīcaṇḍīrahasya

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete, damaged

Size 24.5 x 11.7 cm

Binding Hole

Folios 62

Lines per Folio 9–10

Foliation

Scribe Devadatta Upādhyāya

Place of Deposit NAK

Accession No. 6/743k

Manuscript Features

Excerpts

Complete transcript

aparādhaśataṃ kṛtvā jagadaṃveti voccaret ||
yāṃ gati (!) sa mavāpnoti (!) na tāṃ brahmādayaḥ surāḥ

sāparādhosmi śaraṇaṃ prāpta (!) tvāṃ jagadaṃbike ||
idānīm anukampyohaṃ yathecchasi tāthā (!) kuru ||

ājñānādvismṛter (!) bhrāṃtyā yan nyūnam adhikaṃ kṛtaṃ ||
tatsarvaṃ kṣamyatāṃ devi prasīda parameśvari ||

kāmesvari (!) jaganmātā saccidānandavigrahe ||
gṛhā⟪ṇā⟫rcām imāṃ prītyā prasīda paramesvarī (!) ||

sarvarūpamayī devi sarvadevimayaṃ (!) jagat ||
ato hi visvarūpāṃ (!) ttvāṃ || namāmi paramesvarīṃ (!) ||

ghyatīmaṃtreṇa (!) devyā dakṣiṇakare japaṃ samararpaya (!) yathāsukhaṃ vihared iti ||

īti (!) devitotrasamāptaṃ (!) ||

īti (!) jagadaṃvi (!) śrījagadaṃbātotra (!) astute ||
kauḍinyegotrasya (!) devadattapādhyāpyākurelpustakaṃ litam (!) śubhastu (!) śu (!) śrī śrīkṛṣṇam astu
śrīrāma rāma rāma rāma rāma rāmā (!) rāma rāma (fol. 63r2–10)

īti (!) saptaśatīcaṇḍīrahasya (fol. 63v1)

Microfilm Details

Reel No. A 1113/19l

Date of Filming 03-07-1986

Exposures 67

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 25-05-2005