A 1113-1 Śivānandalaharī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1113/1
Title: Śivānandalaharī
Dimensions: 21.7 x 9.3 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1804
Acc No.: NAK 6/193
Remarks:

Reel No. A 1113/1

Inventory No. 102779

Title Śivānandalaharī

Remarks

Author Śaṅkara Bhagavatpāda

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 21.7 x 9.3 cm

Binding Hole

Folios 7

Lines per Folio 5

Foliation

Date of Copying SAM (ŚS) 1804

Place of Deposit NAK

Accession No. 6/193

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

kalābhyāṃ cūḍālaṃkṛtaśaśikalābhyāṃ nijayataḥ
phalābhyāṃ bhakteṣu prakaṭitaphalābhyām bhavatu me ||
śivābhyām astokatribhuvanaśivābhyāṃ hṛdi punar
bhavābhyām anandasphurad anubhavābhyān nattiriyam || 1 ||

galantī śambho tvac caraṇarasitaḥ kilviṣarājo
dalantī dhīkulyā saraṇiṣu patantī vijayatām ||
diśantī saṃsārabhramaṇaparitāpopaśamanam
vasantī mac ceto hṛdi bhuvi śivānandalaharī || 2 || (fol. 1v1–2r1)

Extracts

mārge cārpitapādukā paśupate svāṅgasya kūrcāyate
gaṇḍuṣāmbunisecanam muraripo bhaktāvalamvāyate ||
kiñcid bhakṣita śeṣamāṃsakavalaṃ divyopahārāyate
bhaktiḥ kin na karoty aho vanacaro bhaktāvalamvāyate || 16 || (fol. 5v3–6r1)

End

tvat pādāmbujar arcayāmi paramaṃ tvāṃ cintayāmy anvahaṃ ||
tvām īśaṃ śaraṇaṃ vrajāmi satataṃ tvām eva yāce vibho ||
vīkṣāmme diśacākṣuṣīṃ sakaruṇandivyaiś ciram prārthitāṃ
śambho lokaguro madīya manasas saukhyopadeśaṃ kuru || 19 ||

sadā mohā(?)yāṃ carati yuvatīnāṃ kucagirau
naṭatyāśāravāntaṃ sphuṭamaṭati kīśair abhivṛtam ||
kapālin bhokṣo me hṛdayam iha kalpāntacapalaṃ
dṛḍham bhaktyā vaddhā śiva bhavad adhīnaṃ kuru vobho || 20 || (fol. 6v2–7v3)

Colophon

iti śrīmatparamahaṃsaparivrājakācāryaśrīmacchaṃkarabhagavatpādaviracitā śivānandalaharī samāptā ||    ||
śāke 1804 jyeṣṭhaśukla 6 roja 1 likhitaṃ śubhaṃ (fol. 7v3–6)

Microfilm Details

Reel No. A 1113/1

Date of Filming 02-07-1986

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 03-05-2005