A 1113-20 Devīmāhātmya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1113/20
Title: Devīmāhātmya
Dimensions: 20.2 x 8.8 cm x 59 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1725
Acc No.: NAK 6/918
Remarks:

Reel No. A 1113/20

Inventory No. 93167

Title Devīmāhātmya

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 20.2 x 8.8 cm

Binding Hole

Folios 59

Lines per Folio 6

Foliation

Scribe Candraśekhara Dvija

Date of Copying SAM (ŚS) 1725

Place of Deposit NAK

Accession No. 6/918

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ namaś caṇḍikāyai namaḥ ||

oṃ asya śrīsaptaśatīstotramaṃtrasya prathamacaritrasya brahmā ṛṣir gāyatrīchando mhākālidevatā (!) vāgbījaṃ pāvakatastvaṃ (!) dharmārthapāṭhe viniyogaḥ ||

oṃ brahmaṇe ṛṣaye namaḥ śiraśi (!) ||

oṃ gāyatrīchandaśe (!) namo mukhe || oṃ mahākālidevatāyai (!) namo hṛdaye ||
oṃ vāgbījāya namo guhye || oṃ pāvakas tatvāya (!) namastanayo (!) ||    ||
dhyānam ||

khaḍgaṃcakragadeṣu (!) cāpaparidhānśūlaṃ bhūśuṃḍiṃ (!) śiraḥ
śaṃkhaṃ saṃdadhati (!) karais trinayanāṃ sarvāṅgabhūṣāvṛtām ||
yā hantuṃ madhukaiṭajalajabhūstuṣṭhāva (!) supte harau
nīlāśmadyutibhāsyapādayugalāṃ seve mahākālikām || 1 ||

mārkkaṇḍeya uvāca || 1 ||

sāvarṇiḥ sūryastanayo (!) yo manu⟪ḥ⟫ kathyateṣṭamaḥ ||
niśāmaya tadutpattiṃ vistarād gadato (!) mama || 2 || 1 || (!) (fol. 1v1–2r3)

End

sāvarṇiko manur nnāma bhavān bhuvi bhaviṣyati || 23 ||

vaiśyavarya tvayā yaś ca varosmattobhivāṃchitaḥ || 24 || 15 || (!)
taṃ prayacchāmi saṃsiddhyai tava jñānaṃ bhaviṣyati || 25 ||

māṛkkaṇḍeya uvāca || 26 ||

iti datvā tayor devī yathābhilaṣitaṃ varaṃ || 16 ||

babhūvāntarhitā sadyo bhaktyā tābhyām abhiṣṭutā || ⟪27⟫

evaṃ devyā varaṃ labdhvā surathaḥ kṣatriyarṣabhaḥ || 17 || (!)

sūryyāj janmasamāsādya sāvarṇir bhavitā manuḥ || 28 || 3 || (!) (fol. 59v6–60r4)

Sub-Colophon

iti mārkkaṇḍeyapurāṇe sāvarṇike manvantare devīmahātmye (!) madhukaiṭavadhaḥ (!) || 1 || (fol. 10r4–5)

iti mārkkaṇḍeyapurāṇe sāvarṇike manvantare devīmahātmye (!) mahiṣāsurasainyavadhaḥ || 2 || (fol. 17r1–2)

iti mārkkaṇḍeyapurāṇe sāvarṇike manvantare devīmahātmye (!) mahiṣāsuravadhaḥ || 3 || (fol. 20v4–5)

iti mārkkaṇḍeyapurāṇe sāvarṇike manvantare devīmahātmye (!) mahiṣāsuvadhestutiḥ (!) || 4 || (fol. 25v2–3)

iti mārkkaṇḍeyapurāṇe sāvarṇike manvantare devīmahātmye (!) devyā dūtasaṃvādaḥ || 5 || (fol. 33v1–2)

iti mārkkaṇḍeyapurāṇe sāvarṇike manvantare devīmahātmye (!) dhūmralocanavadhaḥ || 6 || (fol. 35r6–35v1)

iti mārkkaṇḍeyapurāṇe sāvarṇike manvantare evīmahātmye (!) caṃḍamuṃḍavadhaḥ || 7 || (fol. 37v3–4)

iti mārkkaṇḍeyapurāṇe sāvarṇike manvantare devīmahātmye (!) raktabījavadhaḥ || 8 || (fol. 43r4–5)

iti mārkkaṇḍeyapurāṇe sāvarṇike manvantare devīmhātmye (!) niśuṃbhavadhaḥ || 9 || (fol. 47r1–2)

iti mārkkaṇḍeyapurāṇe sāvarṇike manvantare devīmahātmye śuṃbhavadhaḥ || 10 || (fol. 49v2–3)

iti mārkkaṇḍeyapurāṇe sāvarṇikemanvantare devīmahātmye (!) śuṃbhavadhe devīstuti (!) || 11 || (fol. 54v4–5)

iti mārkkaṇḍeyapurāṇe sāvarṇike manvantare devīmahātmye (!) śuṃbhavadhe phalastuti (!) || 12 || (fol. 58r6–58v1)

Colophon

iti mārkkaṇḍeyapurāṇe sāvarṇike manvantare devīmahātmye (!) surathavaiśyayo (!) varapradānonāmaḥ (!) || 13 ||

tathāsmin śrīśāke 1725 likhitam ścandraśeṣara (!) dvijanmanām (!) || ❁ || (fol. 60v4–6)

Microfilm Details

Reel No. A 1113/20

Date of Filming 03-07-1986

Exposures 65

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 26-05-2005