A 1113-21 Devīmāhātmya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1113/21
Title: Devīmāhātmya
Dimensions: 24.2 x 10.4 cm x 53 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1105
Remarks:

Reel No. A 1113/21

Inventory No. 93171

Title Devīmāhātmya

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 24.2 x 10.4 cm

Binding Hole

Folios 53

Lines per Folio 6

Foliation

Scribe Viśvanātha Ghimire

Date of Copying SAM (VS) 1956

Place of Deposit NAK

Accession No. 6/1105

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

oṃ namaś caṇḍikāyai namaḥ ||

mārkkaṇḍeya uvāca || 1 ||

sāvarṇiḥ sūryyatanayo yo manuḥ kathyateṣṭamaḥ ||
niśāmaya taduttapattiṃ vistarād gadato mama || 2 || 1 || (!)

mahāmāyānubhāvena yathā manvantarādhipaḥ ||
sa babhūva mahābhāgaḥ sāvarṇis tanayo raveḥ || 3 || 2 ||    ||

svārociṣentare pūrvaṃ caitravaṃśasamudbhavaḥ ||
surathonāma rājābhūt samaste samaste kṣitimaṇḍale || 4 || 3 || (fol. 1v1–5)

End

sāvarṇiko manurnāma bhavān bhuvi bhaviṣyati || 23 ||

vaiśyavaryya tvayā yaś ca varosmattobhivāñchitaḥ || 34 || 16 ||    ||

taṃ prayacchāmi saṃsiddhyai tava jñānam bhaviṣyati || 25 ||

mārkkaṇḍeya uvāca || 26 ||

iti datvā tayor ddevī yathābhilaṣitam varam ||
babhūvāntarhitā sadyo bhaktyā tābhyāṃ sabhiṣṭhutā (!) || 27 ||

evaṃ devyā varaṃ labdhvā surathaḥ kṣatriyarṣabhaḥ ||
sūryyāj janmasamāsadya sāvarṇir bhavitā manuḥ || 28 ||

sāvarṇir bhavitā manuḥ || 29 ||

u 6 a 9 pā 1 śloka 13 (fol. 61r4–61v4)

Sub-Colophon

iti mārkkaṇḍeyaḥ (!) purāṇe sāvarṇike manvantare devīmāhātmye madhukaiṭabhayor vadhaḥ prathamodhyāyaḥ || 1 (fol. 10r4–5)

iti mārkkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye mahiṣāsurasainyavadhaḥ dvitīyaḥ || 2 || (fol. 17r2–3)

iti mārkkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye mahiṣāsuravadhānantaram mahiṣāntakarisūktam catūrthaḥ (!) || 4 ||    || (fol. 25v3–5)

iti mārkkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye devyā dūtasaṃvādonāma paṃcamaḥ 5 ||    || (fol. 33v3–4)

iti mārkkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye śumbhaniśumbhasenānīdhūmmralocanavadhaḥ ṣaṣṭaḥ (!) 6 ||    || (fol. 35v2–3)

iti mārkkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye caṇḍamuṇḍavadhaḥ saptamaḥ || 7 ||    || (fol. 38r1–2)

iti mārkkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye raktabījavadhaḥ aṣṭamaḥ || 8 ||    || (fol. 43v4–5)

iti mārkkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye niśumbhavadhonāma navamaḥ || 9 ||    || (fol. 47r6–47v1)

iti mārkkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye śumbhavadhaḥ samāpto dvādaśaḥ || 12 || (fol. 59v1–2)

Colophon

iti mārkkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye surathavaiśyayor varapradānam || 13 ||

vaidādivāgbhavaś caiva māyākāmas tathaiva ca ||
pṛthvīrephavāmanetranādavinduvibhūṣitā || 1 ||

māyākāmo namaḥ paścāt mūlamantra udāhṛta (!) ||
lakṣaṃ japen mūlamantra (!) sarvakāmārthasiddhaye || 2 ||

śatamādo (!) śatañ cānte japen mantraṃ navākṣaram ||
daṇḍīsaptaśatīmadhye (!) sampuṭoyam udāhṛtaḥ || 3 ||

sakāmaiḥ saṃpuṭo jāpyo niṣkāmaiḥ sampumvinā (!) ||
oṃ ēṃ hrīṃ klīṃ śrīṃ hrīṃ klīṃ namaḥ || japa 108 ||
śubham astu ||

iti samvat 1956 sālamiti āśvinavadi 13 roja 2 nakṣatre pūraphlālguṇiḥ (!) || viśvanāthapādhye (!) ghiṃmiryāḥ (!) caṇḍiko postakaḥ (!)

śuddho vā aśuddho vā mama doṣo na diyate (!) śubhmam (!) (fol. 61v5–62v7)

Microfilm Details

Reel No. A 1113/21

Date of Filming 03-07-1986

Exposures 61

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 27-05-2005