A 1113-23 Saptaśatikāsāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1113/23
Title: Saptaśatikāsāra
Dimensions: 19.8 x 8.3 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/213
Remarks:

Reel No. A 1113/23

Inventory No. 101725

Title Saptaśatikāsāra

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 19.8 x 8.3 cm

Binding Hole

Folios 4

Lines per Folio 7

Foliation

Place of Deposit NAK

Accession No. 6/213

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya nnamaḥ (!) ||    ||

mārkkaṇḍeya uvāca ||

ahaṃ tatra pravakṣāmī (!) śrīṇu (!) tvāṃ kausiko (!) muniḥ ||
mahātejavati (!) devī trailokye śaktirūpiṇī (!) || 1 ||

yasta⟪vaṃ⟫ paṭhate nityaṃ manovāṃchāphalapradaṃ ||
mucyate sarvapāpebhyo bhuktimukti (!) ca viṃdati || 2 || (fol. 1v1–4)

Extracts

prīeñ (!) ca dhanadāñ (!) caiva kāmeśvarī mahātapā ||
aghorā prasannakālī khaḍgahastā tapaśilī (!) || 16 || (fol. 3r1–3)

End

asnānakāle (!) paṭhate yastu kaṭigodānajaṃ phalaṃ ||
liṣitvā (!) dhāraye (!) yastu kāṃcane rajatepi vā || 24 ||

tāmragarbhe tu saṃsthāpya sarvaśatrukṣayaṃ raṇe ||
mohanaṃ sa sarvadehināṃ (!) jāyate nātra saṃśaye (!) || 25 ||

rājāvaśyaṃ bhave (!) nityaṃ sarvakāryyaśya (!) śādhanam (!) ||
tuṣṭā bhavati sā durgā yetasminnātra (!) śaṃsayaḥ (!) || 26 || (fol. 3v6–4v3)

Colophon

iti śrīsāvarṇike manvantare devīmāhātmye saptasitkāsāra (!) samāptam (!) sampūrṇam (!) śubh (!) rāmaḥ (fol. 4v3–4)

Microfilm Details

Reel No. A 1113/23

Date of Filming 03-07-1986

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 27-05-2005