A 1113-27(1) Devīkavaca

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1113/27
Title: Devīkavaca
Dimensions: 17 x 7.4 cm x 106 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1921
Acc No.: NAK 6/1432
Remarks:

Reel No. A 1113/27a–A 1114/1

MTM Inventory No. 107244

Title Devīkavaca

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 17.0 x 7.4 cm

Binding Hole none

Folios 6 of 106

Lines per Folio 7

Foliation figures in both margins

Date of Copying SAM (VS) 1921

Place of Deposit NAK

Accession No. 6/1432a

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

oṃ asya śrīdevīkavacamaṃtrasya brahmā rṣir anuṣṭupchaṃdaḥ

śrīyoganidrā mahālakṣmīr devatā mama śarīrara (!) saṃrakṣaṇadvārā
śrīmahālakṣmīprasādasiddhaye kavacapāṭhe viniyogaḥ ||    ||

aṣṭādaśabhujāṃ siddhāṃ sarvadevāṃśasaṃbhavām ||
triguṇāṃ tāṃ mahālakṣmīṃ bhajen mahiṣamardinīṃ ||

mahiṣaghni mahāmāye cāmuṃḍe muṃḍamālini |
kāmyādiciṃtita (!) devi dehi tubhyaṃ namo namaḥ ||    ||

mārkkaṇḍeya uvāca ||

yadguhyaṃ paramaṃ loke sarvarakṣākaraṃ nṛṇām ||
yan na kasyacid ākhyātaṃ tanme brahi (!) pitāmaha || 1 ||

brahmovāca ||

asti guhyatamaṃ vipra sarvabhūtopakarakaṃ (!) ||
devyāstu kavacaṃ puṇyaṃ tachṛṇuṣva (!) mahāmune || 2 || (fol. 1v1–2r1)

End

tasmāt japet sadā bhaktyā kavacaṃ kāmadaṃ mune ||
jape⟪t⟫ saptaśatīṃ caṃḍīṃ kṛtvā tu kavacaṃ purā || 54 ||

nirvighnena bhavet siddhiś caṇḍījapasamudbhavā ||
yāvad bhūmaṃḍalaṃ dhatte saśailavanakānanaṃ || 55 ||

tāvat tiṣṭhati medinyāṃ saṃtatī (!) putrapautrakīḥ (!) ||
dehāṃte paramaṃ sthānaṃ yat surair api durlabhaṃḥ (!) ||    || 56 ||

prāpnoti puruṣo nityaṃ mahāmāyā- /// (fol. 6r4–7)

Colophon

(The exposure of fol. 6v/7r is missing.)

Microfilm Details

Reel No. A 1113/27a–A 1114/1

Date of Filming 03-07-1986

Exposures 97 + 41 = 138

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 05-05-2005