A 1113-27(3) Bhagavatīkīlakastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1113/27
Title: Bhagavatīkīlakastotra
Dimensions: 17 x 7.4 cm x 106 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1921
Acc No.: NAK 6/1432
Remarks:

Reel No. A 1113/27c–A 1114/1

MTM Inventory No. 107246

Title Bhagavatīkīlakastotra

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 17.0 x 7.4 cm

Binding Hole none

Folios 2 of 106

Lines per Folio 7

Foliation figures in both margins

Date of Copying SAM (VS) 1921

Place of Deposit NAK

Accession No. 6/1432c

Manuscript Features

Excerpts

Beginning

oṃ asya kīlakastotrasya rudraṛṣir anuṣṭubchaṃdaḥ śrīcaṃḍikā devatā viśuddhajñānadehāyeti bījaṃ trivedī divyacakṣuṣe ⟪i⟫ti śaktiḥ śreya⟪ḥ⟫prāptinimittāyeti kīlakaṃ śrīcaṃḍikāprītaye saptaśatīstotrapāṭhāṃgatvena kīlakastotrapāṭhe viniyogaḥ ||    || (fol. 9r1–3)

End

jñātvā prārabhya kurvīta akurvāṇo vinaśyati ||
tato jñātvaiva saṃpannam idaṃ prārabhyate budhaiḥ || 1 ||

saubhāgyādi ca yatkiṃcid dṛśyate lalanājanaiḥ ||
tatsarvaṃ tvat prasādena tena jāpyam idaṃ śubhaṃ || 12 ||

śanaistu jāpamānosmin (!) stotre saṃpatir uccakauḥ (!) ||
bhavaty eva samagrāpi tataḥ prārabhyam eva tat || 13 ||

ēśvaryaṃ tvat prasādena saubhāgyārogyasapadaḥ (!) ||
śatruhāniḥ paro mokṣa (!) stūyate (!) sā ma (!) kiṃ janaiḥ || 14 || (fol. 10r2–10v1)

Colophon

iti śrīsvāyaṃbhuvāgame (!) śrībhagavatyā (!) kīlakastotraṃ saṃpūrṇam ||    || (fol. 10v1)

Microfilm Details

Reel No. A 1113/27c–A 1114/1

Date of Filming 03-07-1986

Exposures 97 + 41 = 138

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 05-05-2005