A 1113-5 Śītalāstotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1113/5
Title: Śītalāstotra
Dimensions: 18.7 x 7.7 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1712
Acc No.: NAK 6/1736
Remarks:

Reel No. A 1113/5

Inventory No. 102673

Title Śītalāstotra

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 18.7 x 7.7 cm

Binding Hole

Folios 4+1=5

Lines per Folio 6, 7 and 19

Foliation

Scribe Rāmeśvara

Date of Copying SAM (ŚS) 1712

Place of Deposit NAK

Accession No. 6/1736

Manuscript Features

Excerpts 1

Beginning

śrīgaṇeśāya nama (!) ||

śrīkṛṣṇāya nama (!) ||

śrīsuka (!) uvāca ||

⟪śrīpaśikṣita (!) uvāca ||⟫

Brahman brahmapanirdeśye (!) nirgguṇe guṇavṛttayaḥ ||
kathaṃ caranti śrutayaḥ sākṣāt suddham (!) atapare || 1 ||

śrīsuka (!) uvāca || (fol. 1v1–3)

End

paramaṃ punar iha yat sametya na yatanti kṛtāntamukhe || 17 ||
sakṛtavicitrayoniṣu viśanniva hetutayā taratamaśvakāṃ
stvānalavatsyakṛtānukṛ/// (fol. 3v5–7)

Excerpts 2

Complete transcript

vedyaiḥ maṃtrai (!) nānāvidhaistavaiḥ ||

oṃ hrīṃ oṃ śrīśītalāyai namaḥ ||

iti śrīskaṃdapurāṇe skaṃdaīśvarasaṃvāde (!) śītalāyā (!) stavasaṃpūrṇaṃ (!) śubham astu ||

pakṣeka ṛṣibhūśāke śuklendu āṣāḍādhika (!) ||
māratithi guruyuktā lilekhedaṃ ca pustakaṃ ||
yādṛśaṃ pustakaṃ dṛṣṭvā tādṛsaṃ (!) liṣita (!) mayā ||
yadi śuddham aśuddhaṃ vā sohanīyaṃ mahajjanaiḥ ||

sallyānāmadheyayurvedādhyeyana (!) rāmeśvarayotirvida (!) liṣita (!) śubham astu || (fol. 4v1–6)

Excerpts 3

Beginning

śrīgaṇeśāya namaḥ ||

skaṃda uvāca ||

bhagavan devadeveśa śitalāyā (!) stvaṃ śubhaṃ ||
vakturmahasyeseṇa (!) visphoṭakabhayāpaham || 1 ||

iśvara (!) uvāca ||

namāmi sitalāṃ (!) devi (!) rāsabhasthāṃ dīgavarām (!) ||
mārjanitvasopetāṃ (!) surppālaṃkṛtamastakām || 2 ||

vandehaṃ sitalāṃ (!) devīṃ sarvarogabhayāpaham || (fol. 1v1–4)

End

upasargabhayaṃ ghoraṃ paraṃ svastyeyanamahat (!)
śitalāṣṭakanāmedaṃ na deyaṃ sya (!) kasyecit (!) || 12 ||

dātavyaṃ hi sadā tasmai bhaktiśradhānvīto (!) hi ya (!)
śrotavyaṃ paṭhitavyaṃ ca bhaktiśrasamanvitaḥ (!) || 13 ||

śitale (!) tvam jaganmātā śitale (!) tvam jagatpītā (!)
śitale (!) tvaṃ jagadhātri (!) śitalāyai (!) namo namaḥ || 14 ||

rāsabho gardabhaś caiva ṣaro (!) vaiśāṣanandanam (!)
sitalā (!) vāhanaś caiva durvākṛtyenikandanam (!) || 15 || (fol. 1v13–18)

Colophon

iti śrīskaṃdapurāṇe iśvaraskadasamvāde (!) sitalāstotraṃ (!) subhaṃmm (!)
pūjāmatra (!)
sarvasatāpasamanaṃ (!) sugadhi (!) manasi hṛdyaṃ guhyatā (!)
candanaṃ pratigṛhyatām |

devi matkulaṃ sitalaṃ (!) kuru || 1 ||

kharayānasamārūḍho nimbupalvadhārīṇī (!)
sitale (!) kurū kalyānī (!) pūjeyaṃ pratigṛhyatām || 1 || (fol. 1v18–22)

Microfilm Details

Reel No. A 1113/5

Date of Filming 02-07-1986

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 05-05-2005