A 1114-17(4) Bṛhaspatistotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1114/17
Title: Bṛhaspatistotra
Dimensions: 22.4 x 8.3 cm x 16 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/99
Remarks:


Reel No. A 1114-17 MTM Inventory No.: 103291

Title Bṛhaspatistotra

Remarks assigned to the Skandapurāṇa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material thyāsaphu (leporello)

State complete

Size 22.4 x 8.3 cm

Folios 6–16

Lines per Folio 9

Foliation none

Place of Deposit NAK

Accession No. 6/99

Manuscript Features

Excerpts

«Complete transcript»

❖ oṃ namaḥ śrīguru(!)ve ||

agnir uvāca ||

staumi carācaraguruṃ guruṃ sarvvopakārakaṃ |

yasya saṃkīrttanād eva kṣaṇāt tuṣṭi (!) prajāyate || 1 ||

bṛhaspatiḥ surācāryyo nītijñā (!) nītivarddhanaḥ |

gurur jjīvopavāgīśo vedavettā vidām vara (!) || 2 ||

saumyamūrtti (!) sudhādṛṣṭiḥ pītavāso pitāmahaḥ |

agravedi (!) dīrghaśmaśru (!) hemāṅgaḥ kuṃkubhacchaviḥ || 3 ||

sarvvajñaḥ sarvvadṛk sarvvaḥ sarvvapūjyo graheśvaraḥ ||

satyadhāmākṣamālī ca grahapīḍānivārakaḥ || 4 ||

pañcaviṃśatināmāni guruṃ smṛtvā tu yaḥ paṭhet |

āyur ārogyasa[ṃ]panno dhanadhānyādisarvvadaḥ || 5 ||

jīve (!) varṣaśataṃ śāgraṃ bhayamṛtyuvivarjjitaḥ |

karmmanā (!) manasā vācā yatpāpaṃ samupārjjitaṃ || 6 ||

tad etat paṭhanād⟨d⟩ eva dahaty agnir ivendhanaṃ |

gururddine pūjayas(!) tu gandhapuṣpānulepana (!) || 7 ||

dhūpadīpopacāraiś ca viprabhojanapūrvvakaṃ |

pīḍāśānti(!) bhave (!) tasya svayam āha bṛhaspatiḥ || 8 ||

iti skandapurāṇe maharṣidevyākṛtaṃ bṛhaspatistotraṃ samāpta (!) ||     ||

vācaspatimahādīptaṃ pītāmbaravibhūṣitaṃ |

surādi(!)nāṃ guru (!) tvaṃ ca tasmai †rāgirave†<ref name="ftn1">possibly for cāṃgirase</ref> namaḥ || ||  (fol. 6v5–7r7)

Microfilm Details

Reel No. A 1114/17

Date of Filming 07-07-1986

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks text is in up to exp.12t

Catalogued by MS

Date 18-09-2008

Bibliography


<references/>