A 1114-21(12) Vairāgyapañcaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1114/21
Title: Vairāgyapañcaka
Dimensions: 26.5 x 12.2 cm x 20 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1951
Acc No.: NAK 6/1115
Remarks:


Reel No. A 1114-21 MTM Inventory No.: 103236

Title Vairāgyapañcaka

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 26.5 x 12.2 cm

Folios 20

Lines per Folio 9

Foliation figures in the lower right-hand margin under the word guru

Date of Copying SAM (VS) 1951

Place of Deposit NAK

Accession No. 6/1115

Manuscript Features

MTM is dated 1951.

Excerpts

« Complete Transcript:»

atha vairāgyapaṃcakaṃ prāraṃbhaḥ || śubham || ❁ ||

śrīgaṇeśāya namaḥ ||     ||

śilaṃ kim alanaṃ bhaved abalam aaudaraṃ bādhituṃ

payaḥ prasṛtipūrakaṃ kim uta dhārakaṃ sārakam ||

ayatnam alam alpakaṃ pathi paṭaccaraṃ kaccaraṃ

bhajaṃti vibudhā mudhā ahaha kukṣitaḥ kukṣitaḥ || 1 ||

durīśvaradvārabahir vitardikā

durāsikāyai racitoyam añjaliḥ ||

yd aṃjanābhaṃ nirapāyam asti no

dhanaṃjayaspaṃdanabhūṣaṇaṃ dhanaṃ || 2 ||

kācāya nīcaṃ makanī ca vācā

mocāphalasvādamucā na yāce ||

dayādhucele danadākucele

sthite ʼkucele sṛtam ākucele || 3 ||

kṣoṇīkoṇaśatāṃśapālanakahaladurvāṇarvānala- <ref name="ftn1">Unmetrical Stanza</ref>

kṣubhyat kṣudra narendracāṭuracanāṃ dhanyām na manyāmahe ||

devaṃ sevitum eva niścitumahe yo sau dayālu purā

dhānāmuṣṭi muce kucelam anaye dhattesma vittesa(!)tām || 4 ||

śarīrapatanāvadhī prabhuniṣevaṇāpādanād

aviṃdhanadhanaṃjaya praśamad aṃdhanaṃ daṃdhanaṃ ||

[[dhanaṃjayavivarddhanaṃ dhanam udūḍha gobardhanaṃ

susādhanam abā]]dhanaṃ sumanasāṃ samārādhanam || 5 ||

iti śrīsarvataṃtrasvataṃtravedā†ṃryya†kṛta vairāgyapaṃcakaṃ saṃpūrṇam || ❁ 

|| śubham ||   ❁  || (fol. 11v8–12r5)

Microfilm Details

Reel No. A 1114/21

Date of Filming 07-07-1986

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 25-09-2008

Bibliography


<references/>