A 1114-21(16) Vākyavṛtti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1114/21
Title: Vākyavṛtti
Dimensions: 26.5 x 12.2 cm x 20 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date: VS 1951
Acc No.: NAK 6/1115
Remarks: subject uncertain;


Reel No. A 1114-21 MTM Inventory No.: 103240

Title Vākyavṛtti

Author Śaṅkarācārya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 26.5 x 12.2 cm

Folios 20

Lines per Folio 9

Foliation figures in the lower right-hand margin under the word guru

Date of Copying SAM (VS) 1951

Place of Deposit NAK

Accession No. 6/1115

Manuscript Features

MTM is dated VS 1951.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

sargasthitipralayahetum aciṃtyaśaktiṃ

viśveśvara(!) viditaviśvam anaṃtamūrttim ||

nirmuktabaṃdhanam apārasukhāṃburāśiṃ

śrīvallabhaṃ vimalabodhaghanaṃ namāmi || 1 ||

yasya prasādād aham eva viṣnur

mayyeva sarvaṃ parikalpitaṃ ca ||

itthaṃ vijānāmi sadātmarūpaṃ

tasyā[ṃ]ghripadmaṃ praṇatosmi nityaṃ || 2 || (fol. 14r1–3)

End

prārabdhakarmavegena jīvanmukto yadā bhavet

ki[ñ]citkālam anārabdha karmabandhasya saṃkṣaye || 52 ||

nirastātiśayānaṃdaṃ vaiṣṇavaṃ paramaṃ padam ||

punar āvṛttirahitaṃ kaivalyaṃ pratipadyate || 53 || (fol. 16r3–5)

Colophon

iti śrīmatparamahaṃsaparivrājakācāryaśrīmaccha[ṃka]rācāryaviracitā vākyavṛttiḥ samāpta (!) ||     ||

śrīkṛṣṇārpaṇam astu || || śubham ||     || (fol. 16r5–6)

Microfilm Details

Reel No. A 1114/21n

Date of Filming 07-07-1986

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 26-09-2008

Bibliography