A 1114-21(17) Parāpūjā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1114/21
Title: Parāpūjā
Dimensions: 26.5 x 12.2 cm x 20 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1951
Acc No.: NAK 6/1115
Remarks: subject uncertain;


Reel No. A 1114-21 MTM Inventory No.: 103241

Title Parāpūjā

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 26.5 x 12.2 cm

Folios 20

Lines per Folio 9

Foliation figures in the lower right-hand margin under the word guru

Date of Copying SAM (VS) 1951

Place of Deposit NAK

Accession No. 6/1115

Manuscript Features

MTM is dated VS 1951.

Excerpts

«Complete Transcript:»

śrīgaṇeśaṃ vande ||

pūrṇasyāvāhanaṃ kutra sarvādhārasya cāsanam ||

svacchasya pādyam arghyaṃ ca śuddhasyācamanaṃ kutaḥ || 1 ||

nirmalasya kutaḥ snānaṃ vastraṃ viśvodarasya ca ||

nirālaṃbasyopavītaṃ puṣpaṃ nirvāsanasya ca || 2 ||

nirlepasya kuto gaṃdho ramyasyābharaṇaṃ kutaḥ ||

nityatṛptasya naiva(!)dyaṃ tāmbūlaṃ ca kuto vibhoḥ || 3 ||

pradakṣiṇā hy anaṃtasya hy adva yasya kuto natiḥ ||

vedavākyair avedyasya kutaḥ stotraṃ vidhīyate || 4 ||

svayaṃprakāśamānasya kuto nirājanaṃ vibhoḥ ||

aṃtarbahiś ca pūrṇasya katham udvāsanaṃ bhavet || 5 ||

ye(!)vam eva parāpūjā sarvāvasthāsu sarvadā ||

ye(!)kabuddhyā tu deveśe vidheyā brahmavittamai (!) || 6 ||

iti parāpūjā samāptā || ||

niraṃjanārpaṇam astu ||     ||     || (fol. 16r6–16v2)

Microfilm Details

Reel No. A 1114/21o

Date of Filming 07-07-1986

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 26-09-2008

Bibliography