A 1114-22(11) Vārāṇasyaṣṭaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1114/22
Title: Vārāṇasyaṣṭaka
Dimensions: 26 x 13 cm x 45 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: NS 956
Acc No.: NAK 6/1117
Remarks:

Reel No. A 1114/22f

MTM Inventory No. 103192

Title Vārāṇasyaṣṭaka

Remarks Stotrasaṅgraha

Author Daṇḍapāṇi

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Thyāsaphu (leporello)

State complete

Size 26.0 x 13.0 cm

Binding Hole

Folios 45

Lines per Folio 9

Foliation

Date of Copying SAM (NS) 956

Place of Deposit NAK

Accession No. 6/1117f

Manuscript Features

Excerpts

Beginning

atha vārāṇasīstotraṃ ||

oṃ namaḥ śrīvārāṇasyai ||

mātrā pitrā parityaktā ye tyaktā nijabaṃdhubhiḥ ||
yeṣāṃ kvāpi gatir nāsti teṣāṃ vārāṇasī gatiḥ || 1 ||

pade pade samākrāntā ye vīcabhirahanniśaṃ (!) ||
yeṣāṃ kvāpi gatir nāsti teṣāṃ vārāṇasī gatiḥ || 2 ||

śrutismṛtivihīnāya śaucācā(?) vivarjjitāḥ ||
yeṣāṃ kvāpi gatir nāsti teṣāṃ vārāṇasī matiḥ || 4 || (fol. 12r3–8)

End

vāraṇasyaṣṭakaṃ midaṃ (!) yaḥ paṭhecchrutibuddhimān ||
pāpakaṃcukam utsṛjya śivasāyujyam āpnuyāt || 10 || (fol. 12v6–7)

Colophon

iti śrīdaṇḍapāṇiviracitaṃ vārāṇasyāṣṭakaṃ sampūrṇaṃ ||    ||

yadakṣarapadabhraṣṭaṃ mātrāhīnantu yad bhavet ||
tatsarvvaṃ kṣamyatāṃ doṣaṃ avimukta prasīda me ||    ||

iti samvat 956 jeṣṭhavadi 4 roja 7 saṃpūrṇaṃ || (fol. 12v7–9)

Microfilm Details

Reel No. A 1114/22f

Date of Filming 07-07-1986

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 12-06-2005