A 1114-22(15) Maṇikarṇikāstotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1114/22
Title: Maṇikarṇikāstotra
Dimensions: 26 x 13 cm x 45 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: NS 956
Acc No.: NAK 6/1117
Remarks:

Reel No. A 1114/22j

MTM Inventory No. 103196

Title Maṇikarṇikāstotra

Remarks Stotrasaṅgraha

Author Saṅkarācārya

Subject Stotra

Language Sanskrit, Newari

Manuscript Details

Script Devanagari

Material Thyāsaphu (leporello)

State complete

Size 26.0 x 13.0 cm

Binding Hole

Folios 45

Lines per Folio 9

Foliation

Date of Copying SAM (NS) 956

Place of Deposit NAK

Accession No. 6/1117j

Manuscript Features

Excerpts

Beginning

atha maṇikarṇikāstotraṃ ||    ||

oṃ namaḥ śrīmaṇikarṇikāyaiḥ (!) ||

tvat tīre maṇikarṇike hariharau sāyujya muktipradau
vā dattau kurutaḥ parasparam ubhau jantauḥ (!) prayāṇotsave ||
madrūpo manujo yamastu hariṇā proktaḥ śivas tatsakhe
tanmadhyā (!) bhṛgulāṃchano garuḍagaḥ pitāmbaro nirggataḥ || 1 || (fol. 15r8–15v2)

End

kṛchraiḥ koṭiśataiḥ svapāpanidhanaiḥ paṃcāsvamedhaiḥ (!) phalaṃ
tatsarvvaṃ maṇikarṇikāstapanaje puṇye praviṣṭaṃ bhavet ||
snātvā stotram idaṃ nara (!) paṭhati cet saṃsārapāthonidhiṃ
tīrtvā palvalavat prayānti sadanaṃ tejomayaṃ brahmaṇaḥ || 9 || (fol. 15v3–6)

Colophon

iti śrīmatśaṃkarācāryaviracitaṃ maṇikarṇikāstotraṃ sampūrṇam ||    ||

yadakṣarapadabhraṣṭaṃ mātrāhīnantu yad bhavet ||
tatsarvvaṃ kṣamyatāṃ devi prasīda maṇikarṇike ||    ||

iti kāśīratnasampūrṇamm (!) ||    ||
saṃmvat (!) 956 jeṣṭhavadi 6 roja 1 śubham ||

thva saphula garuḍanārāyaṇana hastākṣara cosyaṃ putra hṛdayaratna rāmasta cosyaṃ takā ||    || (fol. 15v6–16r1)

Microfilm Details

Reel No. A 1114/22i

Date of Filming 07-07-1986

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 12-06-2005