A 1114-22(19) Nīlakaṇṭhāṣṭaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1114/22
Title: Nīlakaṇṭhāṣṭaka
Dimensions: 26 x 13 cm x 45 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: NS 956
Acc No.: NAK 6/1117
Remarks:

Reel No. A 1114/22o

MTM Inventory No. 103200

Title Nīlakaṇṭhāṣṭaka

Remarks Stotrasaṅgraha

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Thyāsaphu (leporello)

State complete

Size 26.0 x 13.0 cm

Binding Hole

Folios 45

Lines per Folio 9

Foliation

Date of Copying SAM (NS) 956

Place of Deposit NAK

Accession No. 6/1117o

Manuscript Features

Excerpts

Complete transcript

oṃ namaḥ śrīnīlakaṇṭhāya ||

vetragaṃgājalaṃ prāpya saṃkalpi niyato vrajet ||
natvā triśūlagaṃgā (!) triśūlagirim āruhe (!) || 1 ||

tamāruhe (!) namaskṛtya sadāśivam anāmayaṃ ||
triśūlagirim ākramya sarvvapopai (!) pramucyate || 2 ||

sarvvatīrthajalāvāsa (!) devarṣigaṇasevita (!) ||
darśanena śivādhāra (!) punihi (!) sarvvakāmada (!) || 3 ||

kāraṇaṃ karaṇaṃ karttā sadānanda (!) sanātanaḥ ||
nirañjana jagaddhāma nīlakaṇṭha namostu te || 4 ||

yaṃ vedavidyādharasiddhasaṃghā
gaṃdharvvayakṣoragakinnarāś ca ||
dṛṣṭvā saro nīlapayodhakaṇṭhaṃ
saṃsāra⟪paṃ⟫ke na puna pibanti || 5 ||

amṛtādhāraśītoda brahmahatyādināśanaḥ ||
snāne dānena tīrtheṣu sarvvapāpai (!) pramucyate || 6 ||

nīlakaṇṭha tato dṛṣṭvā trivāraṃ ca punaḥ punaḥ ||
mṛyate (!) yatra kutrāpi śivalokaṃ sa gacchati || 7 ||

iti śrīvarāhapurāṇe nīlakaṇṭhāṣṭakaṃ sampūrṇaṃ ||    || (fol. 18v4–19r4)

Microfilm Details

Reel No. A 1114/22o

Date of Filming 07-07-1986

Exposures 50

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 12-06-2005