A 1114-22(2) Mahimnaḥstotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1114/22
Title: Mahimnaḥstotra
Dimensions: 26 x 13 cm x 45 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: NS 956
Acc No.: NAK 6/1117
Remarks:

Reel No. A 1114/22r

MTM Inventory No. 103183

Title Mahimnaḥstotra

Remarks Stotrasaṅgraha

Author Śrīgaṃdharvarāja Puṣpadanta

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Thyāsaphu (leporello)

State complete

Size 26.0 x 13.0 cm

Binding Hole

Folios 45

Lines per Folio 9

Foliation none

Date of Copying SAM (NS) 956

Place of Deposit NAK

Accession No. 6/1117r

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrībhavānīśaṃkarābhyāṃ ||    ||

mahimnaḥ pārante paramaviṣayoyadya sadṛśī
stutir brahmādīnām api tadavasannās tvayi giraḥ ||
athāvācyaḥ sarvvaḥ svamatiparimāṇāvadhi(?)ṇa-
nmamāpyeṣa (!) stotre haranirapavādaḥ parikaraḥ || 1 ||

atītaḥ paṃthānaṃ tava ca mahimā vāṅmanasayor
atadvayāvṛtpāpaṃ cakitam api dhatte śrutir apiḥ (!) ||
sa kasya stotavyaḥ katividhaguṇaḥ kasya viṣayaḥ
pade (?)cīne patati na manaḥ kasya vacanaḥ (!) || 2 || (fol. 21v1–6)

End

sukharamunipujyaṃ (!) svarggamokṣaikahetuṃ
paṭhati manuṣyaḥ prāṃjalī nānyacetāḥ ||
brajati (!) śivasamīpaṃ kinnarai (!) stūyamānas
tavanam idam amoghaṃ puṣpadantapraṇītaṃ || 35 ||

maheśānnāparo devo mahimno nāparā stutiḥ ||
aghorānnāparo mantro nāsti tatvaguroḥ (!) paraṃ || 36 ||

śrīpuṣpadantamukhapaṃkajanirgatena
stotreṇa kilviṣahareṇa harapriyeṇa ||
kaṇṭhasthitena paṭhitena gṛhasthitena
suprīṇito bhavati bhūtapatir mmaheśa || 37 ||

dīkṣādānatapastīrthaṃ dhyānam ityādikāḥ kriyāḥ ||
mahimnaḥ stavapāṭhena kalānnārhaṃti ṣoḍaśīṃ || 38 || (fol. 24v6–26r4)

Colophon

iti śrīgaṃdharvvarājapuṣpadantaviracitaṃ mahimnastotraṃ (!) samāptaṃ ||    || (fol. 26r4)

Microfilm Details

Reel No. A 1114/22r

Date of Filming 07-07-1986

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 12-06-2005