A 1114-22(9) Daṇḍapāṇistotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1114/22
Title: Daṇḍapāṇistotra
Dimensions: 26 x 13 cm x 45 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: NS 956
Acc No.: NAK 6/1117
Remarks:

Reel No. A 1114/22d

MTM Inventory No. 103190

Title Daṇḍapāṇistotra

Remarks Stotrasaṅgraha

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Thyāsaphu (leporello)

State complete

Size 26.0 x 13.0 cm

Binding Hole

Folios 45

Lines per Folio 9

Foliation

Date of Copying SAM (NS) 956

Place of Deposit NAK

Accession No. 6/1117d

Manuscript Features

Excerpts

Beginning

atha daṇḍapāṇistotraṃ ||    ||

oṃ namaḥ śrīdaṇḍapāṇave ||

ratnagajāṃ gajodbhūta pūrṇabhadrasūtottama ||
nirvvighna (!) kuru me yakṣa kāśīvāsa śivāptaye || 1 ||

dhanyo jakṣa (!) pūrṇabhadro dhanyā kāṃcanakuṇḍalā ||
yayor jaṭharapīṭhe bhū daṇḍapāṇir mmahāmate || 2 ||

jaya jatābhāra jaya daṇḍamahāyudha ||
jaya jakṣapate (!) dhīra jaya piṃgalalocana || 3 || (fol. 9r1–5)

End

yakṣarājāṣtakaṃ puṇyam idaṃ nityaṃ trikālataḥ ||
japāmi maitrāvaruṇe vārāṇasyāptikāraṇaṃ || 9 ||

prādurbhāva daṇḍapāṇeḥ śṛṇvan stotraṃ tvidaṃ paṭhan ||
vipattim anyataḥ prāpya kaśī (!) janmāntare labhet || 10 ||    || (fol. 10v3–5)

Colophon

iti śrīskandapurāṇe kāśīkhaṇḍe kumārakṛtaṃ daṇḍapāṇistotraṃ sampūrṇaṃ ||    ||

yadakṣarapadabhraṣṭaṃ mātrāhīnantu yad bhavet ||
tatsarvvaṃ kṣamyatā yakṣa daṇḍapāṇe prasīda me ||    || (fol. 10v5–8)

Microfilm Details

Reel No. A 1114/22d

Date of Filming 07-07-1986

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 12-06-2005