A 1114-23(6) Siddhilakṣmīstava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1114/23
Title: Siddhilakṣmīstava
Dimensions: 19 x 8.4 cm x 35 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1237
Remarks:

Reel No. A 1114/23e

MTM Inventory No. 103283

Title Siddhilakṣmīstava

Remarks Stotrasaṅgraha

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari, Newari

Material Thyāsaphu (leporello)

State complete

Size 19.0 x 8.4 cm

Binding Hole

Folios 35

Lines per Folio 8

Foliation

Place of Deposit NAK

Accession No. 6/1237e

Manuscript Features

Excerpts

Beginning

sahasrārākugāndevīṃ caṇḍikoparisaṃsthitā ||
tripaṃcanetrasaṃyuktāṃ daśavāhu (!) mahāvalā ||

pañcānanāṃ mahādevīṃ hārakeyūrasobhitāṃ (!) ||
divyāmṛta (!) pvantī ca siddhir pūrvaśriyā (!) namaḥ ||

āpadārṇṇavatārantīṃ paraṃ nirvvāṇadāyanī (!)
viṣatrayaharāṃ nityāṃ siddhilakṣmīṃ namāmy ahaṃ ||

viṣadoṣavinighnantīṃ tāpatrayavināśanī (!) ||
haṃsinīṃ paramāndevīṃ siddhilakṣmīṃ namām ahaṃ || (fol. 21r1–7)

End

śrīsiddhilaṣmīr bhavarogahantī
mokṣapradātrī vararājyadātrī ||
kṛtyāprayogādi parapraṇītā
pratyāṃgirā tadviparītakālī ||
kaṇṭhe kuṇḍalamālinīṃ puraripu
skandhe sthitāṃ sundarīṃ
khaṭvāṃgakaravāram aṅkuśavaraṃ
ghaṇṭāñ ca dakṣe dhṛtāṃ ||
(?)dyaṃ pūrṇṇatriśūlapāśam abhayaṃ
muṇḍaṃ na vāme dhṛtāṃ
vyāghrātvakkaṭibhūṣaṇāni (!) nayanāṃ
śrīpañcavaktrām bhaje ||    || (fol. 22r7–23r6)

Colophon

iti umātilake siddhilakṣmyāḥ stavaḥ samāptaḥ ||    || (fol. 23r6–7)

Microfilm Details

Reel No. A 1114/23e

Date of Filming 08-07-1986

Exposures 40

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 02-06-2005