A 1114-25(12) Tārāṣṭaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1114/25
Title: Tārāṣṭaka
Dimensions: 16.4 x 7.1 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1950
Acc No.: NAK 6/1451
Remarks:

Reel No. A 1114/25k

MTM Inventory No. 103257

Title Tārāṣṭaka

Remarks Stotrasaṅgraha

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 16.4 x 7.1 cm

Binding Hole

Folios 33

Lines per Folio 3–8

Foliation

Date of Copying SAM (VS) 1950-55-59

Place of Deposit NAK

Accession No. 6/1451k

Manuscript Features

Excerpts

Beginning

nīlāṣṭakapatra4 (fol. 1r1)

śrīgaṇeśāya namaḥ ||    ||

mātar nīlasarasvati praṇamatāṃ saubhāgyasaṃpatprade
pratyālīḍhapadasthite śivahṛdi smerānanāṃ bhoruhe ||
phulleṃdīvaralocanannayayute kartrī kapālotpale
khaḍgaṃ cādadhatī (!) tvam eva śaraṇaṃ tvām īśvarīm āśraye || 1 || (fol. 1v1–4)

End

tārāṣṭakam idaṃ ramyaṃ bhaktimān yaḥ paṭhennaraḥ |
prātar madhyānhakāle ca sāyānhe niyataḥ śuci || 9 ||

labhate ka///dvyāM sarvaśāstrārthavid bhavet ||
lakṣmīmanaścarā (!) prāpyā (!) bhuktvā bhogān yathopsitān || 10 ||

kīrtiṃ kāṃtiṃ ca nairujyaṃ sarveṣā priyatāṃ brajet ||
vikhyātiṃ cāpi lokeṣu prāpyāṃte mokṣam āpnuyāt || 11 || (fol. 3v5–4r4)

Colophon

iti śrīnīlataṃtre tārāṣṭakaṃ saṃpūrṇam ||    ||
saṃvat1955sāla vaiśāṣavadī11 roja7 śubhaṃ (fol. 4r4–5)

Microfilm Details

Reel No. A 1114/25k

Date of Filming 22-07-1986

Exposures 38

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 11-06-2005